Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवध्य

अवध्य /avadhya/ неприкосновенный; неуязвимый

Adj., m./n./f.

m.sg.du.pl.
Nom.avadhyaḥavadhyauavadhyāḥ
Gen.avadhyasyaavadhyayoḥavadhyānām
Dat.avadhyāyaavadhyābhyāmavadhyebhyaḥ
Instr.avadhyenaavadhyābhyāmavadhyaiḥ
Acc.avadhyamavadhyauavadhyān
Abl.avadhyātavadhyābhyāmavadhyebhyaḥ
Loc.avadhyeavadhyayoḥavadhyeṣu
Voc.avadhyaavadhyauavadhyāḥ


f.sg.du.pl.
Nom.avadhyāavadhyeavadhyāḥ
Gen.avadhyāyāḥavadhyayoḥavadhyānām
Dat.avadhyāyaiavadhyābhyāmavadhyābhyaḥ
Instr.avadhyayāavadhyābhyāmavadhyābhiḥ
Acc.avadhyāmavadhyeavadhyāḥ
Abl.avadhyāyāḥavadhyābhyāmavadhyābhyaḥ
Loc.avadhyāyāmavadhyayoḥavadhyāsu
Voc.avadhyeavadhyeavadhyāḥ


n.sg.du.pl.
Nom.avadhyamavadhyeavadhyāni
Gen.avadhyasyaavadhyayoḥavadhyānām
Dat.avadhyāyaavadhyābhyāmavadhyebhyaḥ
Instr.avadhyenaavadhyābhyāmavadhyaiḥ
Acc.avadhyamavadhyeavadhyāni
Abl.avadhyātavadhyābhyāmavadhyebhyaḥ
Loc.avadhyeavadhyayoḥavadhyeṣu
Voc.avadhyaavadhyeavadhyāni





Monier-Williams Sanskrit-English Dictionary

 अवध्य [ avadhya ] [ a-vadhyá ] m. f. n. not to be killed , inviolable Lit. VS. viii , 46 Lit. Mn. ix , 249 ,







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,