Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मञ्जुस्वन

मञ्जुस्वन /mañju-svana/ сладкоголосый

Adj., m./n./f.

m.sg.du.pl.
Nom.mañjusvanaḥmañjusvanaumañjusvanāḥ
Gen.mañjusvanasyamañjusvanayoḥmañjusvanānām
Dat.mañjusvanāyamañjusvanābhyāmmañjusvanebhyaḥ
Instr.mañjusvanenamañjusvanābhyāmmañjusvanaiḥ
Acc.mañjusvanammañjusvanaumañjusvanān
Abl.mañjusvanātmañjusvanābhyāmmañjusvanebhyaḥ
Loc.mañjusvanemañjusvanayoḥmañjusvaneṣu
Voc.mañjusvanamañjusvanaumañjusvanāḥ


f.sg.du.pl.
Nom.mañjusvanāmañjusvanemañjusvanāḥ
Gen.mañjusvanāyāḥmañjusvanayoḥmañjusvanānām
Dat.mañjusvanāyaimañjusvanābhyāmmañjusvanābhyaḥ
Instr.mañjusvanayāmañjusvanābhyāmmañjusvanābhiḥ
Acc.mañjusvanāmmañjusvanemañjusvanāḥ
Abl.mañjusvanāyāḥmañjusvanābhyāmmañjusvanābhyaḥ
Loc.mañjusvanāyāmmañjusvanayoḥmañjusvanāsu
Voc.mañjusvanemañjusvanemañjusvanāḥ


n.sg.du.pl.
Nom.mañjusvanammañjusvanemañjusvanāni
Gen.mañjusvanasyamañjusvanayoḥmañjusvanānām
Dat.mañjusvanāyamañjusvanābhyāmmañjusvanebhyaḥ
Instr.mañjusvanenamañjusvanābhyāmmañjusvanaiḥ
Acc.mañjusvanammañjusvanemañjusvanāni
Abl.mañjusvanātmañjusvanābhyāmmañjusvanebhyaḥ
Loc.mañjusvanemañjusvanayoḥmañjusvaneṣu
Voc.mañjusvanamañjusvanemañjusvanāni





Monier-Williams Sanskrit-English Dictionary

---

  मञ्जुस्वन [ mañjusvana ] [ mañju-svana ] m. f. n. sweet-sounding Lit. Vikr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,