Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विसर्पण

विसर्पण /visarpaṇa/
1. распространяющийся, простирающийся
2. n. распространение, простирание

Adj., m./n./f.

m.sg.du.pl.
Nom.visarpaṇaḥvisarpaṇauvisarpaṇāḥ
Gen.visarpaṇasyavisarpaṇayoḥvisarpaṇānām
Dat.visarpaṇāyavisarpaṇābhyāmvisarpaṇebhyaḥ
Instr.visarpaṇenavisarpaṇābhyāmvisarpaṇaiḥ
Acc.visarpaṇamvisarpaṇauvisarpaṇān
Abl.visarpaṇātvisarpaṇābhyāmvisarpaṇebhyaḥ
Loc.visarpaṇevisarpaṇayoḥvisarpaṇeṣu
Voc.visarpaṇavisarpaṇauvisarpaṇāḥ


f.sg.du.pl.
Nom.visarpaṇāvisarpaṇevisarpaṇāḥ
Gen.visarpaṇāyāḥvisarpaṇayoḥvisarpaṇānām
Dat.visarpaṇāyaivisarpaṇābhyāmvisarpaṇābhyaḥ
Instr.visarpaṇayāvisarpaṇābhyāmvisarpaṇābhiḥ
Acc.visarpaṇāmvisarpaṇevisarpaṇāḥ
Abl.visarpaṇāyāḥvisarpaṇābhyāmvisarpaṇābhyaḥ
Loc.visarpaṇāyāmvisarpaṇayoḥvisarpaṇāsu
Voc.visarpaṇevisarpaṇevisarpaṇāḥ


n.sg.du.pl.
Nom.visarpaṇamvisarpaṇevisarpaṇāni
Gen.visarpaṇasyavisarpaṇayoḥvisarpaṇānām
Dat.visarpaṇāyavisarpaṇābhyāmvisarpaṇebhyaḥ
Instr.visarpaṇenavisarpaṇābhyāmvisarpaṇaiḥ
Acc.visarpaṇamvisarpaṇevisarpaṇāni
Abl.visarpaṇātvisarpaṇābhyāmvisarpaṇebhyaḥ
Loc.visarpaṇevisarpaṇayoḥvisarpaṇeṣu
Voc.visarpaṇavisarpaṇevisarpaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.visarpaṇamvisarpaṇevisarpaṇāni
Gen.visarpaṇasyavisarpaṇayoḥvisarpaṇānām
Dat.visarpaṇāyavisarpaṇābhyāmvisarpaṇebhyaḥ
Instr.visarpaṇenavisarpaṇābhyāmvisarpaṇaiḥ
Acc.visarpaṇamvisarpaṇevisarpaṇāni
Abl.visarpaṇātvisarpaṇābhyāmvisarpaṇebhyaḥ
Loc.visarpaṇevisarpaṇayoḥvisarpaṇeṣu
Voc.visarpaṇavisarpaṇevisarpaṇāni



Monier-Williams Sanskrit-English Dictionary

---

  विसर्पण [ visarpaṇa ] [ vi-sarpaṇa ] m. f. n. creeping along , spreading , increasing Lit. Car.

   [ visarpaṇī ] f. a species of plant Lit. L.

   [ visarpaṇa ] n. leaving one's place , shifting Lit. MBh. Lit. R.

   spreading , diffusion , increase , growth Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,