Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निरामिष

निरामिष /nirāmiṣa/
1) тощий, худой
2) без чувственных желаний
3) не добивающийся награды

Adj., m./n./f.

m.sg.du.pl.
Nom.nirāmiṣaḥnirāmiṣaunirāmiṣāḥ
Gen.nirāmiṣasyanirāmiṣayoḥnirāmiṣāṇām
Dat.nirāmiṣāyanirāmiṣābhyāmnirāmiṣebhyaḥ
Instr.nirāmiṣeṇanirāmiṣābhyāmnirāmiṣaiḥ
Acc.nirāmiṣamnirāmiṣaunirāmiṣān
Abl.nirāmiṣātnirāmiṣābhyāmnirāmiṣebhyaḥ
Loc.nirāmiṣenirāmiṣayoḥnirāmiṣeṣu
Voc.nirāmiṣanirāmiṣaunirāmiṣāḥ


f.sg.du.pl.
Nom.nirāmiṣānirāmiṣenirāmiṣāḥ
Gen.nirāmiṣāyāḥnirāmiṣayoḥnirāmiṣāṇām
Dat.nirāmiṣāyainirāmiṣābhyāmnirāmiṣābhyaḥ
Instr.nirāmiṣayānirāmiṣābhyāmnirāmiṣābhiḥ
Acc.nirāmiṣāmnirāmiṣenirāmiṣāḥ
Abl.nirāmiṣāyāḥnirāmiṣābhyāmnirāmiṣābhyaḥ
Loc.nirāmiṣāyāmnirāmiṣayoḥnirāmiṣāsu
Voc.nirāmiṣenirāmiṣenirāmiṣāḥ


n.sg.du.pl.
Nom.nirāmiṣamnirāmiṣenirāmiṣāṇi
Gen.nirāmiṣasyanirāmiṣayoḥnirāmiṣāṇām
Dat.nirāmiṣāyanirāmiṣābhyāmnirāmiṣebhyaḥ
Instr.nirāmiṣeṇanirāmiṣābhyāmnirāmiṣaiḥ
Acc.nirāmiṣamnirāmiṣenirāmiṣāṇi
Abl.nirāmiṣātnirāmiṣābhyāmnirāmiṣebhyaḥ
Loc.nirāmiṣenirāmiṣayoḥnirāmiṣeṣu
Voc.nirāmiṣanirāmiṣenirāmiṣāṇi





Monier-Williams Sanskrit-English Dictionary

---

  निरामिष [ nirāmiṣa ] [ nir-āmiṣa ] m. f. n. fleshless Lit. Bhartṛ.

   receiving no booty or wages Lit. MBh.

   free from sensual desires or covetousness Lit. Mn. vi , 49

   not striving after any reward Lit. Lalit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,