Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अक्षर

अक्षर /akṣara/
1. неиссякаемый
2. n.
1) слово; слог
2) священный слог «ом» ; см. ओम्
3) звук; гласный звук
4) письмо; документ
5) диакритический знак

Adj., m./n./f.

m.sg.du.pl.
Nom.akṣaraḥakṣarauakṣarāḥ
Gen.akṣarasyaakṣarayoḥakṣarāṇām
Dat.akṣarāyaakṣarābhyāmakṣarebhyaḥ
Instr.akṣareṇaakṣarābhyāmakṣaraiḥ
Acc.akṣaramakṣarauakṣarān
Abl.akṣarātakṣarābhyāmakṣarebhyaḥ
Loc.akṣareakṣarayoḥakṣareṣu
Voc.akṣaraakṣarauakṣarāḥ


f.sg.du.pl.
Nom.akṣarāakṣareakṣarāḥ
Gen.akṣarāyāḥakṣarayoḥakṣarāṇām
Dat.akṣarāyaiakṣarābhyāmakṣarābhyaḥ
Instr.akṣarayāakṣarābhyāmakṣarābhiḥ
Acc.akṣarāmakṣareakṣarāḥ
Abl.akṣarāyāḥakṣarābhyāmakṣarābhyaḥ
Loc.akṣarāyāmakṣarayoḥakṣarāsu
Voc.akṣareakṣareakṣarāḥ


n.sg.du.pl.
Nom.akṣaramakṣareakṣarāṇi
Gen.akṣarasyaakṣarayoḥakṣarāṇām
Dat.akṣarāyaakṣarābhyāmakṣarebhyaḥ
Instr.akṣareṇaakṣarābhyāmakṣaraiḥ
Acc.akṣaramakṣareakṣarāṇi
Abl.akṣarātakṣarābhyāmakṣarebhyaḥ
Loc.akṣareakṣarayoḥakṣareṣu
Voc.akṣaraakṣareakṣarāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.akṣaramakṣareakṣarāṇi
Gen.akṣarasyaakṣarayoḥakṣarāṇām
Dat.akṣarāyaakṣarābhyāmakṣarebhyaḥ
Instr.akṣareṇaakṣarābhyāmakṣaraiḥ
Acc.akṣaramakṣareakṣarāṇi
Abl.akṣarātakṣarābhyāmakṣarebhyaḥ
Loc.akṣareakṣarayoḥakṣareṣu
Voc.akṣaraakṣareakṣarāṇi





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,