Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नन्तर्

नन्तर् /nantar/
1) склоняющий
2) изменяющий
3) грам. церебрализйрующий

Adj., m./n./f.

m.sg.du.pl.
Nom.nantānantāraunantāraḥ
Gen.nantuḥnantroḥnantṝṇām
Dat.nantrenantṛbhyāmnantṛbhyaḥ
Instr.nantrānantṛbhyāmnantṛbhiḥ
Acc.nantāramnantāraunantṝn
Abl.nantuḥnantṛbhyāmnantṛbhyaḥ
Loc.nantarinantroḥnantṛṣu
Voc.nantaḥnantāraunantāraḥ


f.sg.du.pl.
Nom.nantrīnantryaunantryaḥ
Gen.nantryāḥnantryoḥnantrīṇām
Dat.nantryainantrībhyāmnantrībhyaḥ
Instr.nantryānantrībhyāmnantrībhiḥ
Acc.nantrīmnantryaunantrīḥ
Abl.nantryāḥnantrībhyāmnantrībhyaḥ
Loc.nantryāmnantryoḥnantrīṣu
Voc.nantrinantryaunantryaḥ


n.sg.du.pl.
Nom.nantṛnantṛṇīnantṝṇi
Gen.nantṛṇaḥnantṛṇoḥnantṝṇām
Dat.nantṛṇenantṛbhyāmnantṛbhyaḥ
Instr.nantṛṇānantṛbhyāmnantṛbhiḥ
Acc.nantṛnantṛṇīnantṝṇi
Abl.nantṛṇaḥnantṛbhyāmnantṛbhyaḥ
Loc.nantṛṇinantṛṇoḥnantṛṣu
Voc.nantṛnantṛṇīnantṝṇi





Monier-Williams Sanskrit-English Dictionary

 नन्तृ [ nantṛ ] [ nantṛ m. f. n. bending , bowing

  changing a dental to a cerebral Lit. RPrāt.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,