Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्लाघन

श्लाघन /ślāghana/
1. хвастающий, по хваляющийся
2. n. хвастовство

Adj., m./n./f.

m.sg.du.pl.
Nom.ślāghanaḥślāghanauślāghanāḥ
Gen.ślāghanasyaślāghanayoḥślāghanānām
Dat.ślāghanāyaślāghanābhyāmślāghanebhyaḥ
Instr.ślāghanenaślāghanābhyāmślāghanaiḥ
Acc.ślāghanamślāghanauślāghanān
Abl.ślāghanātślāghanābhyāmślāghanebhyaḥ
Loc.ślāghaneślāghanayoḥślāghaneṣu
Voc.ślāghanaślāghanauślāghanāḥ


f.sg.du.pl.
Nom.ślāghanāślāghaneślāghanāḥ
Gen.ślāghanāyāḥślāghanayoḥślāghanānām
Dat.ślāghanāyaiślāghanābhyāmślāghanābhyaḥ
Instr.ślāghanayāślāghanābhyāmślāghanābhiḥ
Acc.ślāghanāmślāghaneślāghanāḥ
Abl.ślāghanāyāḥślāghanābhyāmślāghanābhyaḥ
Loc.ślāghanāyāmślāghanayoḥślāghanāsu
Voc.ślāghaneślāghaneślāghanāḥ


n.sg.du.pl.
Nom.ślāghanamślāghaneślāghanāni
Gen.ślāghanasyaślāghanayoḥślāghanānām
Dat.ślāghanāyaślāghanābhyāmślāghanebhyaḥ
Instr.ślāghanenaślāghanābhyāmślāghanaiḥ
Acc.ślāghanamślāghaneślāghanāni
Abl.ślāghanātślāghanābhyāmślāghanebhyaḥ
Loc.ślāghaneślāghanayoḥślāghaneṣu
Voc.ślāghanaślāghaneślāghanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ślāghanamślāghaneślāghanāni
Gen.ślāghanasyaślāghanayoḥślāghanānām
Dat.ślāghanāyaślāghanābhyāmślāghanebhyaḥ
Instr.ślāghanenaślāghanābhyāmślāghanaiḥ
Acc.ślāghanamślāghaneślāghanāni
Abl.ślāghanātślāghanābhyāmślāghanebhyaḥ
Loc.ślāghaneślāghanayoḥślāghaneṣu
Voc.ślāghanaślāghaneślāghanāni



Monier-Williams Sanskrit-English Dictionary

---

 श्लाघन [ ślāghana ] [ ślāghana ] m. f. n. boasting , a boaster Lit. MBh.

  [ ślāghana ] n. or f ( [ ā ] ) . the act of flattering , praise , eulogy Lit. Sāh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,