Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुगात्र

सुगात्र /su-gātra/ bah. грациозный, изящный

Adj., m./n./f.

m.sg.du.pl.
Nom.sugātraḥsugātrausugātrāḥ
Gen.sugātrasyasugātrayoḥsugātrāṇām
Dat.sugātrāyasugātrābhyāmsugātrebhyaḥ
Instr.sugātreṇasugātrābhyāmsugātraiḥ
Acc.sugātramsugātrausugātrān
Abl.sugātrātsugātrābhyāmsugātrebhyaḥ
Loc.sugātresugātrayoḥsugātreṣu
Voc.sugātrasugātrausugātrāḥ


f.sg.du.pl.
Nom.sugātrīsugātryausugātryaḥ
Gen.sugātryāḥsugātryoḥsugātrīṇām
Dat.sugātryaisugātrībhyāmsugātrībhyaḥ
Instr.sugātryāsugātrībhyāmsugātrībhiḥ
Acc.sugātrīmsugātryausugātrīḥ
Abl.sugātryāḥsugātrībhyāmsugātrībhyaḥ
Loc.sugātryāmsugātryoḥsugātrīṣu
Voc.sugātrisugātryausugātryaḥ


n.sg.du.pl.
Nom.sugātramsugātresugātrāṇi
Gen.sugātrasyasugātrayoḥsugātrāṇām
Dat.sugātrāyasugātrābhyāmsugātrebhyaḥ
Instr.sugātreṇasugātrābhyāmsugātraiḥ
Acc.sugātramsugātresugātrāṇi
Abl.sugātrātsugātrābhyāmsugātrebhyaḥ
Loc.sugātresugātrayoḥsugātreṣu
Voc.sugātrasugātresugātrāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सुगात्र [ sugātra ] [ su-gātra ] m. f. n. fair-limbed , graceful Lit. Kathās.

   [ sugātrī ] f. a beautiful woman Lit. Vcar.

   [ sugātra ] n. a fine or graceful figure Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,