Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सस्वर

सस्वर /sasvara/
1) громкий
2) равнозвучный
3) лингв. ударный
4) лингв. имеющий тот же тон

Adj., m./n./f.

m.sg.du.pl.
Nom.sasvaraḥsasvarausasvarāḥ
Gen.sasvarasyasasvarayoḥsasvarāṇām
Dat.sasvarāyasasvarābhyāmsasvarebhyaḥ
Instr.sasvareṇasasvarābhyāmsasvaraiḥ
Acc.sasvaramsasvarausasvarān
Abl.sasvarātsasvarābhyāmsasvarebhyaḥ
Loc.sasvaresasvarayoḥsasvareṣu
Voc.sasvarasasvarausasvarāḥ


f.sg.du.pl.
Nom.sasvarāsasvaresasvarāḥ
Gen.sasvarāyāḥsasvarayoḥsasvarāṇām
Dat.sasvarāyaisasvarābhyāmsasvarābhyaḥ
Instr.sasvarayāsasvarābhyāmsasvarābhiḥ
Acc.sasvarāmsasvaresasvarāḥ
Abl.sasvarāyāḥsasvarābhyāmsasvarābhyaḥ
Loc.sasvarāyāmsasvarayoḥsasvarāsu
Voc.sasvaresasvaresasvarāḥ


n.sg.du.pl.
Nom.sasvaramsasvaresasvarāṇi
Gen.sasvarasyasasvarayoḥsasvarāṇām
Dat.sasvarāyasasvarābhyāmsasvarebhyaḥ
Instr.sasvareṇasasvarābhyāmsasvaraiḥ
Acc.sasvaramsasvaresasvarāṇi
Abl.sasvarātsasvarābhyāmsasvarebhyaḥ
Loc.sasvaresasvarayoḥsasvareṣu
Voc.sasvarasasvaresasvarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सस्वर [ sasvara ] [ sa-svara ] m. f. n. sounding , having the same sound with (instr. or comp.) Lit. Prāt.

   having accent , accentuated Lit. IndSt.

   [ sasvaram ] ind. loudly Lit. VP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,