Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाजसनि

वाजसनि /vāja-sani/
1. bah.
1) добивающийся богатства
2) добивающийся силы, могущества
3) добивающийся победы
4) победоносный
2. m. солнце

Adj., m./n./f.

m.sg.du.pl.
Nom.vājasaniḥvājasanīvājasanayaḥ
Gen.vājasaneḥvājasanyoḥvājasanīnām
Dat.vājasanayevājasanibhyāmvājasanibhyaḥ
Instr.vājasanināvājasanibhyāmvājasanibhiḥ
Acc.vājasanimvājasanīvājasanīn
Abl.vājasaneḥvājasanibhyāmvājasanibhyaḥ
Loc.vājasanauvājasanyoḥvājasaniṣu
Voc.vājasanevājasanīvājasanayaḥ


f.sg.du.pl.
Nom.vājasani_āvājasani_evājasani_āḥ
Gen.vājasani_āyāḥvājasani_ayoḥvājasani_ānām
Dat.vājasani_āyaivājasani_ābhyāmvājasani_ābhyaḥ
Instr.vājasani_ayāvājasani_ābhyāmvājasani_ābhiḥ
Acc.vājasani_āmvājasani_evājasani_āḥ
Abl.vājasani_āyāḥvājasani_ābhyāmvājasani_ābhyaḥ
Loc.vājasani_āyāmvājasani_ayoḥvājasani_āsu
Voc.vājasani_evājasani_evājasani_āḥ


n.sg.du.pl.
Nom.vājasanivājasaninīvājasanīni
Gen.vājasaninaḥvājasaninoḥvājasanīnām
Dat.vājasaninevājasanibhyāmvājasanibhyaḥ
Instr.vājasanināvājasanibhyāmvājasanibhiḥ
Acc.vājasanivājasaninīvājasanīni
Abl.vājasaninaḥvājasanibhyāmvājasanibhyaḥ
Loc.vājasaninivājasaninoḥvājasaniṣu
Voc.vājasanivājasaninīvājasanīni




существительное, м.р.

sg.du.pl.
Nom.vājasaniḥvājasanīvājasanayaḥ
Gen.vājasaneḥvājasanyoḥvājasanīnām
Dat.vājasanayevājasanibhyāmvājasanibhyaḥ
Instr.vājasanināvājasanibhyāmvājasanibhiḥ
Acc.vājasanimvājasanīvājasanīn
Abl.vājasaneḥvājasanibhyāmvājasanibhyaḥ
Loc.vājasanauvājasanyoḥvājasaniṣu
Voc.vājasanevājasanīvājasanayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  वाजसनि [ vājasani ] [ vā́ja-sáni ] m. f. n. winning a prize or booty or wealth , granting strength or vigour , victorious Lit. RV.

   bestowing food Lit. Mahīdh.

   [ vājasani ] m. N. of Vishṇu Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,