Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षुधालु

क्षुधालु /kṣudhālu/ голодный

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣudhāluḥkṣudhālūkṣudhālavaḥ
Gen.kṣudhāloḥkṣudhālvoḥkṣudhālūnām
Dat.kṣudhālavekṣudhālubhyāmkṣudhālubhyaḥ
Instr.kṣudhālunākṣudhālubhyāmkṣudhālubhiḥ
Acc.kṣudhālumkṣudhālūkṣudhālūn
Abl.kṣudhāloḥkṣudhālubhyāmkṣudhālubhyaḥ
Loc.kṣudhālaukṣudhālvoḥkṣudhāluṣu
Voc.kṣudhālokṣudhālūkṣudhālavaḥ


f.sg.du.pl.
Nom.kṣudhālu_ākṣudhālu_ekṣudhālu_āḥ
Gen.kṣudhālu_āyāḥkṣudhālu_ayoḥkṣudhālu_ānām
Dat.kṣudhālu_āyaikṣudhālu_ābhyāmkṣudhālu_ābhyaḥ
Instr.kṣudhālu_ayākṣudhālu_ābhyāmkṣudhālu_ābhiḥ
Acc.kṣudhālu_āmkṣudhālu_ekṣudhālu_āḥ
Abl.kṣudhālu_āyāḥkṣudhālu_ābhyāmkṣudhālu_ābhyaḥ
Loc.kṣudhālu_āyāmkṣudhālu_ayoḥkṣudhālu_āsu
Voc.kṣudhālu_ekṣudhālu_ekṣudhālu_āḥ


n.sg.du.pl.
Nom.kṣudhālukṣudhālunīkṣudhālūni
Gen.kṣudhālunaḥkṣudhālunoḥkṣudhālūnām
Dat.kṣudhālunekṣudhālubhyāmkṣudhālubhyaḥ
Instr.kṣudhālunākṣudhālubhyāmkṣudhālubhiḥ
Acc.kṣudhālukṣudhālunīkṣudhālūni
Abl.kṣudhālunaḥkṣudhālubhyāmkṣudhālubhyaḥ
Loc.kṣudhālunikṣudhālunoḥkṣudhāluṣu
Voc.kṣudhālukṣudhālunīkṣudhālūni





Monier-Williams Sanskrit-English Dictionary
---

 क्षुधालु [ kṣudhālu ] [ kṣudhālu m. f. n. hungry , continually hungry Lit. Pañcat. i Lit. VarBṛS. lxviii , 110 and 114

  Lit. ci , 9.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,