Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यवीयुध्

यवीयुध् /yavīyudh/ (int. от युध् I ) жаждущий сражаться, воинственный

Adj., m./n./f.

m.sg.du.pl.
Nom.yavīyutyavīyudhauyavīyudhaḥ
Gen.yavīyudhaḥyavīyudhoḥyavīyudhām
Dat.yavīyudheyavīyudbhyāmyavīyudbhyaḥ
Instr.yavīyudhāyavīyudbhyāmyavīyudbhiḥ
Acc.yavīyudhamyavīyudhauyavīyudhaḥ
Abl.yavīyudhaḥyavīyudbhyāmyavīyudbhyaḥ
Loc.yavīyudhiyavīyudhoḥyavīyutsu
Voc.yavīyutyavīyudhauyavīyudhaḥ


f.sg.du.pl.
Nom.yavīyudhāyavīyudheyavīyudhāḥ
Gen.yavīyudhāyāḥyavīyudhayoḥyavīyudhānām
Dat.yavīyudhāyaiyavīyudhābhyāmyavīyudhābhyaḥ
Instr.yavīyudhayāyavīyudhābhyāmyavīyudhābhiḥ
Acc.yavīyudhāmyavīyudheyavīyudhāḥ
Abl.yavīyudhāyāḥyavīyudhābhyāmyavīyudhābhyaḥ
Loc.yavīyudhāyāmyavīyudhayoḥyavīyudhāsu
Voc.yavīyudheyavīyudheyavīyudhāḥ


n.sg.du.pl.
Nom.yavīyutyavīyudhīyavīyundhi
Gen.yavīyudhaḥyavīyudhoḥyavīyudhām
Dat.yavīyudheyavīyudbhyāmyavīyudbhyaḥ
Instr.yavīyudhāyavīyudbhyāmyavīyudbhiḥ
Acc.yavīyutyavīyudhīyavīyundhi
Abl.yavīyudhaḥyavīyudbhyāmyavīyudbhyaḥ
Loc.yavīyudhiyavīyudhoḥyavīyutsu
Voc.yavīyutyavīyudhīyavīyundhi





Monier-Williams Sanskrit-English Dictionary
---

यवीयुध् [ yavīyudh ] [ yavīyúdh ] m. f. n. ( fr. Intens. of √ 1. [ yudh ] ) eager to fight , fond of war Lit. RV. ( also written [ yavyudh ] Lit. ŚatarUp.)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,