Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ईश

ईश /īśa/
1.
1) распоряжающийся
2) имеющий право что-л. делать (inf. )
2. m. nom. pr. Владыка — эпитет Шивы; см. शिव 2 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.īśaḥīśauīśāḥ
Gen.īśasyaīśayoḥīśānām
Dat.īśāyaīśābhyāmīśebhyaḥ
Instr.īśenaīśābhyāmīśaiḥ
Acc.īśamīśauīśān
Abl.īśātīśābhyāmīśebhyaḥ
Loc.īśeīśayoḥīśeṣu
Voc.īśaīśauīśāḥ


f.sg.du.pl.
Nom.īśāīśeīśāḥ
Gen.īśāyāḥīśayoḥīśānām
Dat.īśāyaiīśābhyāmīśābhyaḥ
Instr.īśayāīśābhyāmīśābhiḥ
Acc.īśāmīśeīśāḥ
Abl.īśāyāḥīśābhyāmīśābhyaḥ
Loc.īśāyāmīśayoḥīśāsu
Voc.īśeīśeīśāḥ


n.sg.du.pl.
Nom.īśamīśeīśāni
Gen.īśasyaīśayoḥīśānām
Dat.īśāyaīśābhyāmīśebhyaḥ
Instr.īśenaīśābhyāmīśaiḥ
Acc.īśamīśeīśāni
Abl.īśātīśābhyāmīśebhyaḥ
Loc.īśeīśayoḥīśeṣu
Voc.īśaīśeīśāni




существительное, м.р.

sg.du.pl.
Nom.īśaḥīśauīśāḥ
Gen.īśasyaīśayoḥīśānām
Dat.īśāyaīśābhyāmīśebhyaḥ
Instr.īśenaīśābhyāmīśaiḥ
Acc.īśamīśauīśān
Abl.īśātīśābhyāmīśebhyaḥ
Loc.īśeīśayoḥīśeṣu
Voc.īśaīśauīśāḥ



Monier-Williams Sanskrit-English Dictionary

 ईश [ īśa ] [ īśá m. f. n. owning , possessing , sharing

  one who is completely master of anything

  capable of with gen.)

  powerful , supreme

  a ruler , master , lord Lit. Mn. Lit. ŚBr. Lit. MBh. Lit. Kum.

  [ īśa m. a husband Lit. L.

  a Rudra

  the number " eleven " (as there are eleven Rudras)

  N. of Śiva as regent of the north-east quarter Lit. MBh. Lit. Hariv. Lit. R. Lit. Śak.

  N. of Śiva

  of Kuvera







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,