Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

°सह्

°सह् /-sah/
1) несущий, выносящий
2) претерпевающий
3) преодолевающий

Adj., m./n./f.

m.sg.du.pl.
Nom.saṭsahausahaḥ
Gen.sahaḥsahoḥsahām
Dat.sahesaḍbhyāmsaḍbhyaḥ
Instr.sahāsaḍbhyāmsaḍbhiḥ
Acc.sahamsahausahaḥ
Abl.sahaḥsaḍbhyāmsaḍbhyaḥ
Loc.sahisahoḥsaṭsu
Voc.saṭsahausahaḥ


f.sg.du.pl.
Nom.sahāsahesahāḥ
Gen.sahāyāḥsahayoḥsahānām
Dat.sahāyaisahābhyāmsahābhyaḥ
Instr.sahayāsahābhyāmsahābhiḥ
Acc.sahāmsahesahāḥ
Abl.sahāyāḥsahābhyāmsahābhyaḥ
Loc.sahāyāmsahayoḥsahāsu
Voc.sahesahesahāḥ


n.sg.du.pl.
Nom.saṭsahīsaṃhi
Gen.sahaḥsahoḥsahām
Dat.sahesaḍbhyāmsaḍbhyaḥ
Instr.sahāsaḍbhyāmsaḍbhiḥ
Acc.saṭsahīsaṃhi
Abl.sahaḥsaḍbhyāmsaḍbhyaḥ
Loc.sahisahoḥsaṭsu
Voc.saṭsahīsaṃhi





Monier-Williams Sanskrit-English Dictionary
---

 सह् [ sah ] [ sah ]2 ( strong form [ sāh ] ) m. f. n. bearing , enduring , overcoming (ifc. ; see [ abhimāti-ṣā́h ] )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,