Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गाङ्ग

गाङ्ग /gāṅga/ относящийся к реке Ганге

Adj., m./n./f.

m.sg.du.pl.
Nom.gāṅgaḥgāṅgaugāṅgāḥ
Gen.gāṅgasyagāṅgayoḥgāṅgānām
Dat.gāṅgāyagāṅgābhyāmgāṅgebhyaḥ
Instr.gāṅgenagāṅgābhyāmgāṅgaiḥ
Acc.gāṅgamgāṅgaugāṅgān
Abl.gāṅgātgāṅgābhyāmgāṅgebhyaḥ
Loc.gāṅgegāṅgayoḥgāṅgeṣu
Voc.gāṅgagāṅgaugāṅgāḥ


f.sg.du.pl.
Nom.gāṅgīgāṅgyaugāṅgyaḥ
Gen.gāṅgyāḥgāṅgyoḥgāṅgīnām
Dat.gāṅgyaigāṅgībhyāmgāṅgībhyaḥ
Instr.gāṅgyāgāṅgībhyāmgāṅgībhiḥ
Acc.gāṅgīmgāṅgyaugāṅgīḥ
Abl.gāṅgyāḥgāṅgībhyāmgāṅgībhyaḥ
Loc.gāṅgyāmgāṅgyoḥgāṅgīṣu
Voc.gāṅgigāṅgyaugāṅgyaḥ


n.sg.du.pl.
Nom.gāṅgamgāṅgegāṅgāni
Gen.gāṅgasyagāṅgayoḥgāṅgānām
Dat.gāṅgāyagāṅgābhyāmgāṅgebhyaḥ
Instr.gāṅgenagāṅgābhyāmgāṅgaiḥ
Acc.gāṅgamgāṅgegāṅgāni
Abl.gāṅgātgāṅgābhyāmgāṅgebhyaḥ
Loc.gāṅgegāṅgayoḥgāṅgeṣu
Voc.gāṅgagāṅgegāṅgāni





Monier-Williams Sanskrit-English Dictionary

गाङ्ग [ gāṅga ] [ gāṅga m. f. n. ( fr. [ gáṅgā ] ) , being in or on the Ganges , coming from or belonging or relating to the Ganges Lit. MBh. ( [ hrada ] , Lit. v , 996) Lit. R. Lit. Kum. v , 37

[ gāṅga m. (g. [ śivādi ] ) metron. of Bhīshma ( cf. [ gāṅgāyani ] ) Lit. Hariv. 1824

of Skanda or Kārttikeya Lit. L.

n. ( scil. [ ambu ] ) rain-water of a peculiar kind (supposed to be from the heavenly Ganges) Lit. Suśr. i , 45 , 1 , 1

[ gāṅgī f. N. of Durgā (vv.ll. [ gārgī and [ gaṅgā ] ) Lit. Hariv. 10243.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,