Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मण्डन

मण्डन /maṇḍana/
1. украшающий
2. n. украшение

Adj., m./n./f.

m.sg.du.pl.
Nom.maṇḍanaḥmaṇḍanaumaṇḍanāḥ
Gen.maṇḍanasyamaṇḍanayoḥmaṇḍanānām
Dat.maṇḍanāyamaṇḍanābhyāmmaṇḍanebhyaḥ
Instr.maṇḍanenamaṇḍanābhyāmmaṇḍanaiḥ
Acc.maṇḍanammaṇḍanaumaṇḍanān
Abl.maṇḍanātmaṇḍanābhyāmmaṇḍanebhyaḥ
Loc.maṇḍanemaṇḍanayoḥmaṇḍaneṣu
Voc.maṇḍanamaṇḍanaumaṇḍanāḥ


f.sg.du.pl.
Nom.maṇḍanāmaṇḍanemaṇḍanāḥ
Gen.maṇḍanāyāḥmaṇḍanayoḥmaṇḍanānām
Dat.maṇḍanāyaimaṇḍanābhyāmmaṇḍanābhyaḥ
Instr.maṇḍanayāmaṇḍanābhyāmmaṇḍanābhiḥ
Acc.maṇḍanāmmaṇḍanemaṇḍanāḥ
Abl.maṇḍanāyāḥmaṇḍanābhyāmmaṇḍanābhyaḥ
Loc.maṇḍanāyāmmaṇḍanayoḥmaṇḍanāsu
Voc.maṇḍanemaṇḍanemaṇḍanāḥ


n.sg.du.pl.
Nom.maṇḍanammaṇḍanemaṇḍanāni
Gen.maṇḍanasyamaṇḍanayoḥmaṇḍanānām
Dat.maṇḍanāyamaṇḍanābhyāmmaṇḍanebhyaḥ
Instr.maṇḍanenamaṇḍanābhyāmmaṇḍanaiḥ
Acc.maṇḍanammaṇḍanemaṇḍanāni
Abl.maṇḍanātmaṇḍanābhyāmmaṇḍanebhyaḥ
Loc.maṇḍanemaṇḍanayoḥmaṇḍaneṣu
Voc.maṇḍanamaṇḍanemaṇḍanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.maṇḍanammaṇḍanemaṇḍanāni
Gen.maṇḍanasyamaṇḍanayoḥmaṇḍanānām
Dat.maṇḍanāyamaṇḍanābhyāmmaṇḍanebhyaḥ
Instr.maṇḍanenamaṇḍanābhyāmmaṇḍanaiḥ
Acc.maṇḍanammaṇḍanemaṇḍanāni
Abl.maṇḍanātmaṇḍanābhyāmmaṇḍanebhyaḥ
Loc.maṇḍanemaṇḍanayoḥmaṇḍaneṣu
Voc.maṇḍanamaṇḍanemaṇḍanāni



Monier-Williams Sanskrit-English Dictionary
---

 मण्डन [ maṇḍana ] [ maṇḍana ] m. f. n. adorning , being an ornament to (gen.) Lit. Kāv. Lit. Pur.

  [ maṇḍana ] m. N. of various authors and other men (also with [ kavi ] , [ bhaṭṭa ] , [ miśra ] ) Lit. Cat.

  n. (ifc. f ( [ ā ] ) .) adorning , ornament , decoration Lit. MBh. Lit. Kāv.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,