Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बहुपद

बहुपद /bahu-pada/ см. बहुपाद 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.bahupadaḥbahupadaubahupadāḥ
Gen.bahupadasyabahupadayoḥbahupadānām
Dat.bahupadāyabahupadābhyāmbahupadebhyaḥ
Instr.bahupadenabahupadābhyāmbahupadaiḥ
Acc.bahupadambahupadaubahupadān
Abl.bahupadātbahupadābhyāmbahupadebhyaḥ
Loc.bahupadebahupadayoḥbahupadeṣu
Voc.bahupadabahupadaubahupadāḥ


f.sg.du.pl.
Nom.bahupadābahupadebahupadāḥ
Gen.bahupadāyāḥbahupadayoḥbahupadānām
Dat.bahupadāyaibahupadābhyāmbahupadābhyaḥ
Instr.bahupadayābahupadābhyāmbahupadābhiḥ
Acc.bahupadāmbahupadebahupadāḥ
Abl.bahupadāyāḥbahupadābhyāmbahupadābhyaḥ
Loc.bahupadāyāmbahupadayoḥbahupadāsu
Voc.bahupadebahupadebahupadāḥ


n.sg.du.pl.
Nom.bahupadambahupadebahupadāni
Gen.bahupadasyabahupadayoḥbahupadānām
Dat.bahupadāyabahupadābhyāmbahupadebhyaḥ
Instr.bahupadenabahupadābhyāmbahupadaiḥ
Acc.bahupadambahupadebahupadāni
Abl.bahupadātbahupadābhyāmbahupadebhyaḥ
Loc.bahupadebahupadayoḥbahupadeṣu
Voc.bahupadabahupadebahupadāni





Monier-Williams Sanskrit-English Dictionary
---

  बहुपद [ bahupada ] [ bahú-pada ] m. f. n. many-footed Lit. BhP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,