Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवितथ

अवितथ /avitatha/ истинный, подлинный

Adj., m./n./f.

m.sg.du.pl.
Nom.avitathaḥavitathauavitathāḥ
Gen.avitathasyaavitathayoḥavitathānām
Dat.avitathāyaavitathābhyāmavitathebhyaḥ
Instr.avitathenaavitathābhyāmavitathaiḥ
Acc.avitathamavitathauavitathān
Abl.avitathātavitathābhyāmavitathebhyaḥ
Loc.avitatheavitathayoḥavitatheṣu
Voc.avitathaavitathauavitathāḥ


f.sg.du.pl.
Nom.avitathāavitatheavitathāḥ
Gen.avitathāyāḥavitathayoḥavitathānām
Dat.avitathāyaiavitathābhyāmavitathābhyaḥ
Instr.avitathayāavitathābhyāmavitathābhiḥ
Acc.avitathāmavitatheavitathāḥ
Abl.avitathāyāḥavitathābhyāmavitathābhyaḥ
Loc.avitathāyāmavitathayoḥavitathāsu
Voc.avitatheavitatheavitathāḥ


n.sg.du.pl.
Nom.avitathamavitatheavitathāni
Gen.avitathasyaavitathayoḥavitathānām
Dat.avitathāyaavitathābhyāmavitathebhyaḥ
Instr.avitathenaavitathābhyāmavitathaiḥ
Acc.avitathamavitatheavitathāni
Abl.avitathātavitathābhyāmavitathebhyaḥ
Loc.avitatheavitathayoḥavitatheṣu
Voc.avitathaavitatheavitathāni





Monier-Williams Sanskrit-English Dictionary

अवितथ [ avitatha ] [ a-vitatha ] m. f. n. not untrue , true Lit. MBh.

not vain or futile see below

[ avitatham ] ind. not falsely , according to truth Lit. Mn. ii , 144 Lit. MBh. iii , 11946 ,

[ avitathena ] ind. id. Lit. Up. Lit. MBh. v , 1692 , ( [ ājñam ] ) [ avitathāṃ ] √ 1. [ kṛ ] , or [ avitathī ] √ 1. [ kṛ ] , " to make true or effective " , fulfil (an order)

[ avitatha n. a species of the Atyashṭi metre.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,