Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पूज्य

पूज्य /pūjya/ которого следует уважать, достойный, уважения

Adj., m./n./f.

m.sg.du.pl.
Nom.pūjyaḥpūjyaupūjyāḥ
Gen.pūjyasyapūjyayoḥpūjyānām
Dat.pūjyāyapūjyābhyāmpūjyebhyaḥ
Instr.pūjyenapūjyābhyāmpūjyaiḥ
Acc.pūjyampūjyaupūjyān
Abl.pūjyātpūjyābhyāmpūjyebhyaḥ
Loc.pūjyepūjyayoḥpūjyeṣu
Voc.pūjyapūjyaupūjyāḥ


f.sg.du.pl.
Nom.pūjyāpūjyepūjyāḥ
Gen.pūjyāyāḥpūjyayoḥpūjyānām
Dat.pūjyāyaipūjyābhyāmpūjyābhyaḥ
Instr.pūjyayāpūjyābhyāmpūjyābhiḥ
Acc.pūjyāmpūjyepūjyāḥ
Abl.pūjyāyāḥpūjyābhyāmpūjyābhyaḥ
Loc.pūjyāyāmpūjyayoḥpūjyāsu
Voc.pūjyepūjyepūjyāḥ


n.sg.du.pl.
Nom.pūjyampūjyepūjyāni
Gen.pūjyasyapūjyayoḥpūjyānām
Dat.pūjyāyapūjyābhyāmpūjyebhyaḥ
Instr.pūjyenapūjyābhyāmpūjyaiḥ
Acc.pūjyampūjyepūjyāni
Abl.pūjyātpūjyābhyāmpūjyebhyaḥ
Loc.pūjyepūjyayoḥpūjyeṣu
Voc.pūjyapūjyepūjyāni





Monier-Williams Sanskrit-English Dictionary
---

 पूज्य [ pūjya ] [ pūjya ] m. f. n. = [ °janīya ] ( superl. [ -tama ] ) Lit. Mn. Lit. MBh.

  [ pūjya ] m. an honourable man Lit. Car.

  a father-in-law Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,