Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कूटस्थ

कूटस्थ /kūṭa-stha/
1) стоящий во главе; занимающий главенствующее положение
2) стоящий в середине
3) неподвижный, неизменный

Adj., m./n./f.

m.sg.du.pl.
Nom.kūṭasthaḥkūṭasthaukūṭasthāḥ
Gen.kūṭasthasyakūṭasthayoḥkūṭasthānām
Dat.kūṭasthāyakūṭasthābhyāmkūṭasthebhyaḥ
Instr.kūṭasthenakūṭasthābhyāmkūṭasthaiḥ
Acc.kūṭasthamkūṭasthaukūṭasthān
Abl.kūṭasthātkūṭasthābhyāmkūṭasthebhyaḥ
Loc.kūṭasthekūṭasthayoḥkūṭastheṣu
Voc.kūṭasthakūṭasthaukūṭasthāḥ


f.sg.du.pl.
Nom.kūṭasthākūṭasthekūṭasthāḥ
Gen.kūṭasthāyāḥkūṭasthayoḥkūṭasthānām
Dat.kūṭasthāyaikūṭasthābhyāmkūṭasthābhyaḥ
Instr.kūṭasthayākūṭasthābhyāmkūṭasthābhiḥ
Acc.kūṭasthāmkūṭasthekūṭasthāḥ
Abl.kūṭasthāyāḥkūṭasthābhyāmkūṭasthābhyaḥ
Loc.kūṭasthāyāmkūṭasthayoḥkūṭasthāsu
Voc.kūṭasthekūṭasthekūṭasthāḥ


n.sg.du.pl.
Nom.kūṭasthamkūṭasthekūṭasthāni
Gen.kūṭasthasyakūṭasthayoḥkūṭasthānām
Dat.kūṭasthāyakūṭasthābhyāmkūṭasthebhyaḥ
Instr.kūṭasthenakūṭasthābhyāmkūṭasthaiḥ
Acc.kūṭasthamkūṭasthekūṭasthāni
Abl.kūṭasthātkūṭasthābhyāmkūṭasthebhyaḥ
Loc.kūṭasthekūṭasthayoḥkūṭastheṣu
Voc.kūṭasthakūṭasthekūṭasthāni





Monier-Williams Sanskrit-English Dictionary

  कूटस्थ [ kūṭastha ] [ kū́ṭa-stha ] m. f. n.standing at the top , keeping the highest position Comm. on Lit. ŚBr. i , 4 , 2 , 4

   standing in a multitude of or in the midst of in comp.) Lit. BhP. i , 11 , 36

   (in phil.) immovable , uniform , unchangeable (as the soul , spirit , space , ether , sound , ) Lit. Up. Lit. Pat. Lit. Bhag. vi , xii Lit. BhP. iii , Lit. (Pāli. , Sāmaññaphala-sutta)

 






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,