Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मन्विद्ध

मन्विद्ध /manviddha/ (/manu + iddha/ ) воспламенённый, зажжённый людьми

Adj., m./n./f.

m.sg.du.pl.
Nom.manviddhaḥmanviddhaumanviddhāḥ
Gen.manviddhasyamanviddhayoḥmanviddhānām
Dat.manviddhāyamanviddhābhyāmmanviddhebhyaḥ
Instr.manviddhenamanviddhābhyāmmanviddhaiḥ
Acc.manviddhammanviddhaumanviddhān
Abl.manviddhātmanviddhābhyāmmanviddhebhyaḥ
Loc.manviddhemanviddhayoḥmanviddheṣu
Voc.manviddhamanviddhaumanviddhāḥ


f.sg.du.pl.
Nom.manviddhāmanviddhemanviddhāḥ
Gen.manviddhāyāḥmanviddhayoḥmanviddhānām
Dat.manviddhāyaimanviddhābhyāmmanviddhābhyaḥ
Instr.manviddhayāmanviddhābhyāmmanviddhābhiḥ
Acc.manviddhāmmanviddhemanviddhāḥ
Abl.manviddhāyāḥmanviddhābhyāmmanviddhābhyaḥ
Loc.manviddhāyāmmanviddhayoḥmanviddhāsu
Voc.manviddhemanviddhemanviddhāḥ


n.sg.du.pl.
Nom.manviddhammanviddhemanviddhāni
Gen.manviddhasyamanviddhayoḥmanviddhānām
Dat.manviddhāyamanviddhābhyāmmanviddhebhyaḥ
Instr.manviddhenamanviddhābhyāmmanviddhaiḥ
Acc.manviddhammanviddhemanviddhāni
Abl.manviddhātmanviddhābhyāmmanviddhebhyaḥ
Loc.manviddhemanviddhayoḥmanviddheṣu
Voc.manviddhamanviddhemanviddhāni





Monier-Williams Sanskrit-English Dictionary

---

  मन्विद्ध [ manviddha ] [ manv-iddha ] ( [ mánv- ] ) m. f. n. kindled by men Lit. Br.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,