Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सप्तरात्र

सप्तरात्र /sapta-rātra/ n. период в семь ночей, неделя

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.saptarātramsaptarātresaptarātrāṇi
Gen.saptarātrasyasaptarātrayoḥsaptarātrāṇām
Dat.saptarātrāyasaptarātrābhyāmsaptarātrebhyaḥ
Instr.saptarātreṇasaptarātrābhyāmsaptarātraiḥ
Acc.saptarātramsaptarātresaptarātrāṇi
Abl.saptarātrātsaptarātrābhyāmsaptarātrebhyaḥ
Loc.saptarātresaptarātrayoḥsaptarātreṣu
Voc.saptarātrasaptarātresaptarātrāṇi



Monier-Williams Sanskrit-English Dictionary

---

  सप्तरात्र [ saptarātra ] [ sapta-rātra ] n. a period of 7 nights (or days) , a week Lit. Mn. Lit. MBh. Lit. R.

   [ saptarātra ] m. a partic. Ahīna Lit. AV. Lit. ŚrS. Lit. Maś.

   n. pl. N. of various Vaishṇava sacred books.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,