Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सध्रीचीन

सध्रीचीन /sadhrīcīna/
1) целеустремлённый, целенаправленный
2) соединённый
3) сопровождаемый, сопутствуемый

Adj., m./n./f.

m.sg.du.pl.
Nom.sadhrīcīnaḥsadhrīcīnausadhrīcīnāḥ
Gen.sadhrīcīnasyasadhrīcīnayoḥsadhrīcīnānām
Dat.sadhrīcīnāyasadhrīcīnābhyāmsadhrīcīnebhyaḥ
Instr.sadhrīcīnenasadhrīcīnābhyāmsadhrīcīnaiḥ
Acc.sadhrīcīnamsadhrīcīnausadhrīcīnān
Abl.sadhrīcīnātsadhrīcīnābhyāmsadhrīcīnebhyaḥ
Loc.sadhrīcīnesadhrīcīnayoḥsadhrīcīneṣu
Voc.sadhrīcīnasadhrīcīnausadhrīcīnāḥ


f.sg.du.pl.
Nom.sadhrīcīnāsadhrīcīnesadhrīcīnāḥ
Gen.sadhrīcīnāyāḥsadhrīcīnayoḥsadhrīcīnānām
Dat.sadhrīcīnāyaisadhrīcīnābhyāmsadhrīcīnābhyaḥ
Instr.sadhrīcīnayāsadhrīcīnābhyāmsadhrīcīnābhiḥ
Acc.sadhrīcīnāmsadhrīcīnesadhrīcīnāḥ
Abl.sadhrīcīnāyāḥsadhrīcīnābhyāmsadhrīcīnābhyaḥ
Loc.sadhrīcīnāyāmsadhrīcīnayoḥsadhrīcīnāsu
Voc.sadhrīcīnesadhrīcīnesadhrīcīnāḥ


n.sg.du.pl.
Nom.sadhrīcīnamsadhrīcīnesadhrīcīnāni
Gen.sadhrīcīnasyasadhrīcīnayoḥsadhrīcīnānām
Dat.sadhrīcīnāyasadhrīcīnābhyāmsadhrīcīnebhyaḥ
Instr.sadhrīcīnenasadhrīcīnābhyāmsadhrīcīnaiḥ
Acc.sadhrīcīnamsadhrīcīnesadhrīcīnāni
Abl.sadhrīcīnātsadhrīcīnābhyāmsadhrīcīnebhyaḥ
Loc.sadhrīcīnesadhrīcīnayoḥsadhrīcīneṣu
Voc.sadhrīcīnasadhrīcīnesadhrīcīnāni





Monier-Williams Sanskrit-English Dictionary

---

 सध्रीचीन [ sadhrīcīna ] [ sadhrīcī́na ] m. f. n. ( fr. [ sadhryañc ] ) directed to one aim , pursuing the same goal , united Lit. RV.

  furthered or promoted by (comp.) Lit. Nīlak.

  leading to the right goal , right , correct (instr. " in the right way " ) Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,