Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रसवन्त्

रसवन्त् /rasavant/
1) см. रसमय 1), 4);
2) сильный
3) эмоциональный, полный чувств

Adj., m./n./f.

m.sg.du.pl.
Nom.rasavānrasavantaurasavantaḥ
Gen.rasavataḥrasavatoḥrasavatām
Dat.rasavaterasavadbhyāmrasavadbhyaḥ
Instr.rasavatārasavadbhyāmrasavadbhiḥ
Acc.rasavantamrasavantaurasavataḥ
Abl.rasavataḥrasavadbhyāmrasavadbhyaḥ
Loc.rasavatirasavatoḥrasavatsu
Voc.rasavanrasavantaurasavantaḥ


f.sg.du.pl.
Nom.rasavatārasavaterasavatāḥ
Gen.rasavatāyāḥrasavatayoḥrasavatānām
Dat.rasavatāyairasavatābhyāmrasavatābhyaḥ
Instr.rasavatayārasavatābhyāmrasavatābhiḥ
Acc.rasavatāmrasavaterasavatāḥ
Abl.rasavatāyāḥrasavatābhyāmrasavatābhyaḥ
Loc.rasavatāyāmrasavatayoḥrasavatāsu
Voc.rasavaterasavaterasavatāḥ


n.sg.du.pl.
Nom.rasavatrasavantī, rasavatīrasavanti
Gen.rasavataḥrasavatoḥrasavatām
Dat.rasavaterasavadbhyāmrasavadbhyaḥ
Instr.rasavatārasavadbhyāmrasavadbhiḥ
Acc.rasavatrasavantī, rasavatīrasavanti
Abl.rasavataḥrasavadbhyāmrasavadbhyaḥ
Loc.rasavatirasavatoḥrasavatsu
Voc.rasavatrasavantī, rasavatīrasavanti





Monier-Williams Sanskrit-English Dictionary

  रसवत् [ rasavat ] [ rása-vat ] m. f. n. ( [ rása- ] ) full of juice or sap , juicy , succulent , strong Lit. RV.

   moist , well watered (as a field) Lit. MBh.

   filled with juice (as a cup) Lit. Kauś.

   overflowing with (instr.) Lit. Pañcar.

   tasty , charming , elegant , graceful , lovely Lit. MBh. Lit. Kāv.

   possessing love and the other Rasas , impassioned , full of feeling , affected by emotions of love or jealousy Lit. MW. ( 870,1 )

   spirited , witty Lit. ib.

   [ rasavatī f. ( [ ī ] ) see below

   [ rasavat n. a tasteful style Lit. Bhaṭṭ. Sch.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,