Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महाभाष्य

महाभाष्य /mahā-bhāṣya/ n. назв. комментария Патанджали к грамматике Па-нини; см. पतञ्जलि 1), पाणिनि

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mahābhāṣyammahābhāṣyemahābhāṣyāṇi
Gen.mahābhāṣyasyamahābhāṣyayoḥmahābhāṣyāṇām
Dat.mahābhāṣyāyamahābhāṣyābhyāmmahābhāṣyebhyaḥ
Instr.mahābhāṣyeṇamahābhāṣyābhyāmmahābhāṣyaiḥ
Acc.mahābhāṣyammahābhāṣyemahābhāṣyāṇi
Abl.mahābhāṣyātmahābhāṣyābhyāmmahābhāṣyebhyaḥ
Loc.mahābhāṣyemahābhāṣyayoḥmahābhāṣyeṣu
Voc.mahābhāṣyamahābhāṣyemahābhāṣyāṇi



Monier-Williams Sanskrit-English Dictionary

---

  महाभाष्य [ mahābhāṣya ] [ mahā́-bhāṣya ] n. " Great Commentary " , N. of Patañjali's commentary on the Sūtras of Pāṇini and the Vārttikas of Kātyāyana Lit. Prab. Lit. Rājat. ( Lit. IW. 167)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,