Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुवित

सुवित /su-vita/
1.
1) удобнопроходймый, торный
2) благоприятный
2. n.
1) торный путь
2) счастье
3) удача

Adj., m./n./f.

m.sg.du.pl.
Nom.suvitaḥsuvitausuvitāḥ
Gen.suvitasyasuvitayoḥsuvitānām
Dat.suvitāyasuvitābhyāmsuvitebhyaḥ
Instr.suvitenasuvitābhyāmsuvitaiḥ
Acc.suvitamsuvitausuvitān
Abl.suvitātsuvitābhyāmsuvitebhyaḥ
Loc.suvitesuvitayoḥsuviteṣu
Voc.suvitasuvitausuvitāḥ


f.sg.du.pl.
Nom.suvitāsuvitesuvitāḥ
Gen.suvitāyāḥsuvitayoḥsuvitānām
Dat.suvitāyaisuvitābhyāmsuvitābhyaḥ
Instr.suvitayāsuvitābhyāmsuvitābhiḥ
Acc.suvitāmsuvitesuvitāḥ
Abl.suvitāyāḥsuvitābhyāmsuvitābhyaḥ
Loc.suvitāyāmsuvitayoḥsuvitāsu
Voc.suvitesuvitesuvitāḥ


n.sg.du.pl.
Nom.suvitamsuvitesuvitāni
Gen.suvitasyasuvitayoḥsuvitānām
Dat.suvitāyasuvitābhyāmsuvitebhyaḥ
Instr.suvitenasuvitābhyāmsuvitaiḥ
Acc.suvitamsuvitesuvitāni
Abl.suvitātsuvitābhyāmsuvitebhyaḥ
Loc.suvitesuvitayoḥsuviteṣu
Voc.suvitasuvitesuvitāni





Monier-Williams Sanskrit-English Dictionary
---

सुवित [ suvita ] [ su-v-itá ] m. f. n. ( fr. 5. [ su ] + [ ita ] ; cf. [ sv-itá ] ) easy of access or to traverse , prosperous (as a path) Lit. RV.

faring well Lit. ib.

[ suvita ] n. a good path , prosperous course ( opp. to [ dur-ita ] ) Lit. ib.

welfare , prosperity , fortune , good luck Lit. ib. Lit. AV. Lit. TBr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,