Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संहत

संहत /saṁhata/ pp. от संहन् I

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃhataḥsaṃhatausaṃhatāḥ
Gen.saṃhatasyasaṃhatayoḥsaṃhatānām
Dat.saṃhatāyasaṃhatābhyāmsaṃhatebhyaḥ
Instr.saṃhatenasaṃhatābhyāmsaṃhataiḥ
Acc.saṃhatamsaṃhatausaṃhatān
Abl.saṃhatātsaṃhatābhyāmsaṃhatebhyaḥ
Loc.saṃhatesaṃhatayoḥsaṃhateṣu
Voc.saṃhatasaṃhatausaṃhatāḥ


f.sg.du.pl.
Nom.saṃhatāsaṃhatesaṃhatāḥ
Gen.saṃhatāyāḥsaṃhatayoḥsaṃhatānām
Dat.saṃhatāyaisaṃhatābhyāmsaṃhatābhyaḥ
Instr.saṃhatayāsaṃhatābhyāmsaṃhatābhiḥ
Acc.saṃhatāmsaṃhatesaṃhatāḥ
Abl.saṃhatāyāḥsaṃhatābhyāmsaṃhatābhyaḥ
Loc.saṃhatāyāmsaṃhatayoḥsaṃhatāsu
Voc.saṃhatesaṃhatesaṃhatāḥ


n.sg.du.pl.
Nom.saṃhatamsaṃhatesaṃhatāni
Gen.saṃhatasyasaṃhatayoḥsaṃhatānām
Dat.saṃhatāyasaṃhatābhyāmsaṃhatebhyaḥ
Instr.saṃhatenasaṃhatābhyāmsaṃhataiḥ
Acc.saṃhatamsaṃhatesaṃhatāni
Abl.saṃhatātsaṃhatābhyāmsaṃhatebhyaḥ
Loc.saṃhatesaṃhatayoḥsaṃhateṣu
Voc.saṃhatasaṃhatesaṃhatāni





Monier-Williams Sanskrit-English Dictionary
---

 संहत [ saṃhata ] [ saṃ-hata ] m. f. n. struck together , closely joined or united with (instr.) , keeping together , contiguous , coherent , combined , compacted , forming one mass or body Lit. ĀśvŚr. Lit. Mn. Lit. MBh.

  accompanied or attended by (instr.) Lit. Mn. vii , 165

  become solid , compact , firm , hard Lit. MBh. Lit. Kāv.

  strong-limbed , athletic Lit. MBh.

  strong , intensive Lit. VarBṛS.

  (prob.) complex , composite , compound (said of a partic. tone and odour) Lit. MBh.

  struck , hurt , wounded , killed Lit. W.

  [ saṃhata ] n. a partic. position in dancing , Lit. Saṃgīt.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,