Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रतिष्ठित

प्रतिष्ठित /pratiṣṭhita/ (pp. от प्रतिष्या )
1) находящийся в (Loc., —о)
2) основывающийся на (Loc. )
3) обоснованный

Adj., m./n./f.

m.sg.du.pl.
Nom.pratiṣṭhitaḥ, pratiṣṭhitaḥpratiṣṭhitau, pratiṣṭhitaupratiṣṭhitāḥ, pratiṣṭhitāḥ
Gen.pratiṣṭhitasya, pratiṣṭhitasyapratiṣṭhitayoḥ, pratiṣṭhitayoḥpratiṣṭhitānām, pratiṣṭhitānām
Dat.pratiṣṭhitāya, pratiṣṭhitāyapratiṣṭhitābhyām, pratiṣṭhitābhyāmpratiṣṭhitebhyaḥ, pratiṣṭhitebhyaḥ
Instr.pratiṣṭhitena, pratiṣṭhitenapratiṣṭhitābhyām, pratiṣṭhitābhyāmpratiṣṭhitaiḥ, pratiṣṭhitaiḥ
Acc.pratiṣṭhitam, pratiṣṭhitampratiṣṭhitau, pratiṣṭhitaupratiṣṭhitān, pratiṣṭhitān
Abl.pratiṣṭhitāt, pratiṣṭhitātpratiṣṭhitābhyām, pratiṣṭhitābhyāmpratiṣṭhitebhyaḥ, pratiṣṭhitebhyaḥ
Loc.pratiṣṭhite, pratiṣṭhitepratiṣṭhitayoḥ, pratiṣṭhitayoḥpratiṣṭhiteṣu, pratiṣṭhiteṣu
Voc.pratiṣṭhita, pratiṣṭhitapratiṣṭhitau, pratiṣṭhitaupratiṣṭhitāḥ, pratiṣṭhitāḥ


f.sg.du.pl.
Nom.pratiṣṭhitāpratiṣṭhitepratiṣṭhitāḥ
Gen.pratiṣṭhitāyāḥpratiṣṭhitayoḥpratiṣṭhitānām
Dat.pratiṣṭhitāyaipratiṣṭhitābhyāmpratiṣṭhitābhyaḥ
Instr.pratiṣṭhitayāpratiṣṭhitābhyāmpratiṣṭhitābhiḥ
Acc.pratiṣṭhitāmpratiṣṭhitepratiṣṭhitāḥ
Abl.pratiṣṭhitāyāḥpratiṣṭhitābhyāmpratiṣṭhitābhyaḥ
Loc.pratiṣṭhitāyāmpratiṣṭhitayoḥpratiṣṭhitāsu
Voc.pratiṣṭhitepratiṣṭhitepratiṣṭhitāḥ


n.sg.du.pl.
Nom.pratiṣṭhitampratiṣṭhitepratiṣṭhitāni
Gen.pratiṣṭhitasyapratiṣṭhitayoḥpratiṣṭhitānām
Dat.pratiṣṭhitāyapratiṣṭhitābhyāmpratiṣṭhitebhyaḥ
Instr.pratiṣṭhitenapratiṣṭhitābhyāmpratiṣṭhitaiḥ
Acc.pratiṣṭhitampratiṣṭhitepratiṣṭhitāni
Abl.pratiṣṭhitātpratiṣṭhitābhyāmpratiṣṭhitebhyaḥ
Loc.pratiṣṭhitepratiṣṭhitayoḥpratiṣṭhiteṣu
Voc.pratiṣṭhitapratiṣṭhitepratiṣṭhitāni





Monier-Williams Sanskrit-English Dictionary
---

  प्रतिष्ठित [ pratiṣṭhita ] [ práti-ṣṭhita ] m. f. n. ( [ práti ] .) standing , stationed , placed , situated in or on (loc. or comp.) Lit. MBh. Lit. R.

   abiding or contained in (loc.) Lit. ŚBr.

   fixed , firm , rooted , founded , resting or dependent on (loc. or comp.) Lit. AV.

   established , proved Lit. Mn. viii , 164

   ordained for , applicable to (loc.) Lit. ib. , 226

   secure , thriving , well off Lit. ChUp. Lit. Hariv.

   familiar or conversant with (loc.) Lit. MBh.

   transferred to (loc.) Lit. Hariv.

   undertaken Lit. Pañcat. (B. [ anu-ṣṭhita ] )

   ascended into , having reached (comp.) Lit. Śak. vii , 4/5 (v.l.)

   complete , finished Lit. W.

   consecrated Lit. ib.

   endowed , portioned Lit. ib.

   established in life , married Lit. ib.

   prized , valued Lit. ib.

   famous , celebrated Lit. ib.

   [ pratiṣṭhita ] m. N. of Vishṇu Lit. A.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,