Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विनाथ

विनाथ /vinātha/ беззащитный

Adj., m./n./f.

m.sg.du.pl.
Nom.vināthaḥvināthauvināthāḥ
Gen.vināthasyavināthayoḥvināthānām
Dat.vināthāyavināthābhyāmvināthebhyaḥ
Instr.vināthenavināthābhyāmvināthaiḥ
Acc.vināthamvināthauvināthān
Abl.vināthātvināthābhyāmvināthebhyaḥ
Loc.vināthevināthayoḥvinātheṣu
Voc.vināthavināthauvināthāḥ


f.sg.du.pl.
Nom.vināthāvināthevināthāḥ
Gen.vināthāyāḥvināthayoḥvināthānām
Dat.vināthāyaivināthābhyāmvināthābhyaḥ
Instr.vināthayāvināthābhyāmvināthābhiḥ
Acc.vināthāmvināthevināthāḥ
Abl.vināthāyāḥvināthābhyāmvināthābhyaḥ
Loc.vināthāyāmvināthayoḥvināthāsu
Voc.vināthevināthevināthāḥ


n.sg.du.pl.
Nom.vināthamvināthevināthāni
Gen.vināthasyavināthayoḥvināthānām
Dat.vināthāyavināthābhyāmvināthebhyaḥ
Instr.vināthenavināthābhyāmvināthaiḥ
Acc.vināthamvināthevināthāni
Abl.vināthātvināthābhyāmvināthebhyaḥ
Loc.vināthevināthayoḥvinātheṣu
Voc.vināthavināthevināthāni





Monier-Williams Sanskrit-English Dictionary

---

  विनाथ [ vinātha ] [ ví -nātha ] m. f. n. having no lord or master , unprotected , deserted Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,