Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुरत

सुरत /su-rata/
1.
1) игривый, весёлый
2) жалостливый, сострадательный
2. n.
1) большая радость
2) наслаждение, удовольствие
3) любовная связь

Adj., m./n./f.

m.sg.du.pl.
Nom.surataḥsuratausuratāḥ
Gen.suratasyasuratayoḥsuratānām
Dat.suratāyasuratābhyāmsuratebhyaḥ
Instr.suratenasuratābhyāmsurataiḥ
Acc.suratamsuratausuratān
Abl.suratātsuratābhyāmsuratebhyaḥ
Loc.suratesuratayoḥsurateṣu
Voc.suratasuratausuratāḥ


f.sg.du.pl.
Nom.suratāsuratesuratāḥ
Gen.suratāyāḥsuratayoḥsuratānām
Dat.suratāyaisuratābhyāmsuratābhyaḥ
Instr.suratayāsuratābhyāmsuratābhiḥ
Acc.suratāmsuratesuratāḥ
Abl.suratāyāḥsuratābhyāmsuratābhyaḥ
Loc.suratāyāmsuratayoḥsuratāsu
Voc.suratesuratesuratāḥ


n.sg.du.pl.
Nom.suratamsuratesuratāni
Gen.suratasyasuratayoḥsuratānām
Dat.suratāyasuratābhyāmsuratebhyaḥ
Instr.suratenasuratābhyāmsurataiḥ
Acc.suratamsuratesuratāni
Abl.suratātsuratābhyāmsuratebhyaḥ
Loc.suratesuratayoḥsurateṣu
Voc.suratasuratesuratāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.suratamsuratesuratāni
Gen.suratasyasuratayoḥsuratānām
Dat.suratāyasuratābhyāmsuratebhyaḥ
Instr.suratenasuratābhyāmsurataiḥ
Acc.suratamsuratesuratāni
Abl.suratātsuratābhyāmsuratebhyaḥ
Loc.suratesuratayoḥsurateṣu
Voc.suratasuratesuratāni



Monier-Williams Sanskrit-English Dictionary
---

  सुरत [ surata ] [ su-rata ] m. f. n. sporting , playful Lit. Uṇ. v , 14 Sch.

   compassionate , tender Lit. L.

   [ surata ] m. N. of a mendicant Lit. Buddh.

   [ suratā ] f. a wife Lit. Hariv. (Sch.)

   [ surata ] m. N. of an Apsaras Lit. MBh.

   n. great joy or delight Lit. ib.

   n. (ifc. f ( [ ā ] ) .) amorous or sexual pleasure or intercourse , coition Lit. Kāv. Lit. Kathās.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,