Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुष्मवन्त्

शुष्मवन्त् /śuṣmavant/ пламенный, страстный

Adj., m./n./f.

m.sg.du.pl.
Nom.śuṣmavānśuṣmavantauśuṣmavantaḥ
Gen.śuṣmavataḥśuṣmavatoḥśuṣmavatām
Dat.śuṣmavateśuṣmavadbhyāmśuṣmavadbhyaḥ
Instr.śuṣmavatāśuṣmavadbhyāmśuṣmavadbhiḥ
Acc.śuṣmavantamśuṣmavantauśuṣmavataḥ
Abl.śuṣmavataḥśuṣmavadbhyāmśuṣmavadbhyaḥ
Loc.śuṣmavatiśuṣmavatoḥśuṣmavatsu
Voc.śuṣmavanśuṣmavantauśuṣmavantaḥ


f.sg.du.pl.
Nom.śuṣmavatāśuṣmavateśuṣmavatāḥ
Gen.śuṣmavatāyāḥśuṣmavatayoḥśuṣmavatānām
Dat.śuṣmavatāyaiśuṣmavatābhyāmśuṣmavatābhyaḥ
Instr.śuṣmavatayāśuṣmavatābhyāmśuṣmavatābhiḥ
Acc.śuṣmavatāmśuṣmavateśuṣmavatāḥ
Abl.śuṣmavatāyāḥśuṣmavatābhyāmśuṣmavatābhyaḥ
Loc.śuṣmavatāyāmśuṣmavatayoḥśuṣmavatāsu
Voc.śuṣmavateśuṣmavateśuṣmavatāḥ


n.sg.du.pl.
Nom.śuṣmavatśuṣmavantī, śuṣmavatīśuṣmavanti
Gen.śuṣmavataḥśuṣmavatoḥśuṣmavatām
Dat.śuṣmavateśuṣmavadbhyāmśuṣmavadbhyaḥ
Instr.śuṣmavatāśuṣmavadbhyāmśuṣmavadbhiḥ
Acc.śuṣmavatśuṣmavantī, śuṣmavatīśuṣmavanti
Abl.śuṣmavataḥśuṣmavadbhyāmśuṣmavadbhyaḥ
Loc.śuṣmavatiśuṣmavatoḥśuṣmavatsu
Voc.śuṣmavatśuṣmavantī, śuṣmavatīśuṣmavanti





Monier-Williams Sanskrit-English Dictionary

  शुष्मवत् [ śuṣmavat ] [ śúṣma-vat ] ( [ śúṣma- ] ) m. f. n. fiery , violent , excited (esp. sexually) Lit. AV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,