Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रवाच्य

प्रवाच्य /pravācya/ (pn. от प्रवच् )
1. достойный похвалы
2. n. литературное произведение

Adj., m./n./f.

m.sg.du.pl.
Nom.pravācyaḥpravācyaupravācyāḥ
Gen.pravācyasyapravācyayoḥpravācyānām
Dat.pravācyāyapravācyābhyāmpravācyebhyaḥ
Instr.pravācyenapravācyābhyāmpravācyaiḥ
Acc.pravācyampravācyaupravācyān
Abl.pravācyātpravācyābhyāmpravācyebhyaḥ
Loc.pravācyepravācyayoḥpravācyeṣu
Voc.pravācyapravācyaupravācyāḥ


f.sg.du.pl.
Nom.pravācyāpravācyepravācyāḥ
Gen.pravācyāyāḥpravācyayoḥpravācyānām
Dat.pravācyāyaipravācyābhyāmpravācyābhyaḥ
Instr.pravācyayāpravācyābhyāmpravācyābhiḥ
Acc.pravācyāmpravācyepravācyāḥ
Abl.pravācyāyāḥpravācyābhyāmpravācyābhyaḥ
Loc.pravācyāyāmpravācyayoḥpravācyāsu
Voc.pravācyepravācyepravācyāḥ


n.sg.du.pl.
Nom.pravācyampravācyepravācyāni
Gen.pravācyasyapravācyayoḥpravācyānām
Dat.pravācyāyapravācyābhyāmpravācyebhyaḥ
Instr.pravācyenapravācyābhyāmpravācyaiḥ
Acc.pravācyampravācyepravācyāni
Abl.pravācyātpravācyābhyāmpravācyebhyaḥ
Loc.pravācyepravācyayoḥpravācyeṣu
Voc.pravācyapravācyepravācyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pravācyampravācyepravācyāni
Gen.pravācyasyapravācyayoḥpravācyānām
Dat.pravācyāyapravācyābhyāmpravācyebhyaḥ
Instr.pravācyenapravācyābhyāmpravācyaiḥ
Acc.pravācyampravācyepravācyāni
Abl.pravācyātpravācyābhyāmpravācyebhyaḥ
Loc.pravācyepravācyayoḥpravācyeṣu
Voc.pravācyapravācyepravācyāni



Monier-Williams Sanskrit-English Dictionary

---

  प्रवाच्य [ pravācya ] [ pra-vā́cya ] m. f. n. to be proclaimed aloud , praiseworthy , glorious Lit. RV.

   to be spoken to Lit. Hariv.

   [ pravācya ] n. a literary production Lit. Pāṇ. 7-3 , 66 Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,