Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साह

साह /sāha/
1) могучий
2) преодолевающий что-л. (—о )

Adj., m./n./f.

m.sg.du.pl.
Nom.sāhaḥsāhausāhāḥ
Gen.sāhasyasāhayoḥsāhānām
Dat.sāhāyasāhābhyāmsāhebhyaḥ
Instr.sāhenasāhābhyāmsāhaiḥ
Acc.sāhamsāhausāhān
Abl.sāhātsāhābhyāmsāhebhyaḥ
Loc.sāhesāhayoḥsāheṣu
Voc.sāhasāhausāhāḥ


f.sg.du.pl.
Nom.sāhāsāhesāhāḥ
Gen.sāhāyāḥsāhayoḥsāhānām
Dat.sāhāyaisāhābhyāmsāhābhyaḥ
Instr.sāhayāsāhābhyāmsāhābhiḥ
Acc.sāhāmsāhesāhāḥ
Abl.sāhāyāḥsāhābhyāmsāhābhyaḥ
Loc.sāhāyāmsāhayoḥsāhāsu
Voc.sāhesāhesāhāḥ


n.sg.du.pl.
Nom.sāhamsāhesāhāni
Gen.sāhasyasāhayoḥsāhānām
Dat.sāhāyasāhābhyāmsāhebhyaḥ
Instr.sāhenasāhābhyāmsāhaiḥ
Acc.sāhamsāhesāhāni
Abl.sāhātsāhābhyāmsāhebhyaḥ
Loc.sāhesāhayoḥsāheṣu
Voc.sāhasāhesāhāni





Monier-Williams Sanskrit-English Dictionary
---

 साह [ sāha ] [ sāha ]1 m. f. n. ( fr. √ [ sah ] ) powerful , mighty Lit. RV.

  ( also [ ṣāha ] ifc.) resisting , conquering , subduing Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,