Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आयुत

आयुत /āyuta/
1.
1) растопившийся, распустившийся
2) смешанный с чем-л. (—о)
2. n. полурастопленное масло

Adj., m./n./f.

m.sg.du.pl.
Nom.āyutaḥāyutauāyutāḥ
Gen.āyutasyaāyutayoḥāyutānām
Dat.āyutāyaāyutābhyāmāyutebhyaḥ
Instr.āyutenaāyutābhyāmāyutaiḥ
Acc.āyutamāyutauāyutān
Abl.āyutātāyutābhyāmāyutebhyaḥ
Loc.āyuteāyutayoḥāyuteṣu
Voc.āyutaāyutauāyutāḥ


f.sg.du.pl.
Nom.āyutāāyuteāyutāḥ
Gen.āyutāyāḥāyutayoḥāyutānām
Dat.āyutāyaiāyutābhyāmāyutābhyaḥ
Instr.āyutayāāyutābhyāmāyutābhiḥ
Acc.āyutāmāyuteāyutāḥ
Abl.āyutāyāḥāyutābhyāmāyutābhyaḥ
Loc.āyutāyāmāyutayoḥāyutāsu
Voc.āyuteāyuteāyutāḥ


n.sg.du.pl.
Nom.āyutamāyuteāyutāni
Gen.āyutasyaāyutayoḥāyutānām
Dat.āyutāyaāyutābhyāmāyutebhyaḥ
Instr.āyutenaāyutābhyāmāyutaiḥ
Acc.āyutamāyuteāyutāni
Abl.āyutātāyutābhyāmāyutebhyaḥ
Loc.āyuteāyutayoḥāyuteṣu
Voc.āyutaāyuteāyutāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.āyutamāyuteāyutāni
Gen.āyutasyaāyutayoḥāyutānām
Dat.āyutāyaāyutābhyāmāyutebhyaḥ
Instr.āyutenaāyutābhyāmāyutaiḥ
Acc.āyutamāyuteāyutāni
Abl.āyutātāyutābhyāmāyutebhyaḥ
Loc.āyuteāyutayoḥāyuteṣu
Voc.āyutaāyuteāyutāni



Monier-Williams Sanskrit-English Dictionary

 आयुत [ āyuta ] [ ā-yuta ] m. f. n. melted , mixed , mingled

  ifc. combined with Lit. MBh. Lit. R. Lit. BhP.

  [ āyuta n. ( [ ā́-yutam ] ) half-melted butter Lit. MaitrS. Lit. AitBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,