Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पृथुपाणि

पृथुपाणि /pṛthu-pāṇi/ bah.
1) большерукий
2) nom. pr. см. सवितर् 2)

Adj., m./n./f.

m.sg.du.pl.
Nom.pṛthupāṇiḥpṛthupāṇīpṛthupāṇayaḥ
Gen.pṛthupāṇeḥpṛthupāṇyoḥpṛthupāṇīnām
Dat.pṛthupāṇayepṛthupāṇibhyāmpṛthupāṇibhyaḥ
Instr.pṛthupāṇināpṛthupāṇibhyāmpṛthupāṇibhiḥ
Acc.pṛthupāṇimpṛthupāṇīpṛthupāṇīn
Abl.pṛthupāṇeḥpṛthupāṇibhyāmpṛthupāṇibhyaḥ
Loc.pṛthupāṇaupṛthupāṇyoḥpṛthupāṇiṣu
Voc.pṛthupāṇepṛthupāṇīpṛthupāṇayaḥ


f.sg.du.pl.
Nom.pṛthupāṇi_āpṛthupāṇi_epṛthupāṇi_āḥ
Gen.pṛthupāṇi_āyāḥpṛthupāṇi_ayoḥpṛthupāṇi_ānām
Dat.pṛthupāṇi_āyaipṛthupāṇi_ābhyāmpṛthupāṇi_ābhyaḥ
Instr.pṛthupāṇi_ayāpṛthupāṇi_ābhyāmpṛthupāṇi_ābhiḥ
Acc.pṛthupāṇi_āmpṛthupāṇi_epṛthupāṇi_āḥ
Abl.pṛthupāṇi_āyāḥpṛthupāṇi_ābhyāmpṛthupāṇi_ābhyaḥ
Loc.pṛthupāṇi_āyāmpṛthupāṇi_ayoḥpṛthupāṇi_āsu
Voc.pṛthupāṇi_epṛthupāṇi_epṛthupāṇi_āḥ


n.sg.du.pl.
Nom.pṛthupāṇipṛthupāṇinīpṛthupāṇīni
Gen.pṛthupāṇinaḥpṛthupāṇinoḥpṛthupāṇīnām
Dat.pṛthupāṇinepṛthupāṇibhyāmpṛthupāṇibhyaḥ
Instr.pṛthupāṇināpṛthupāṇibhyāmpṛthupāṇibhiḥ
Acc.pṛthupāṇipṛthupāṇinīpṛthupāṇīni
Abl.pṛthupāṇinaḥpṛthupāṇibhyāmpṛthupāṇibhyaḥ
Loc.pṛthupāṇinipṛthupāṇinoḥpṛthupāṇiṣu
Voc.pṛthupāṇipṛthupāṇinīpṛthupāṇīni





Monier-Williams Sanskrit-English Dictionary

---

  पृथुपाणि [ pṛthupāṇi ] [ pṛthú-pāṇi ] ( [ pṛthú- ] ) m. f. n. broad-handed Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,