Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रमाथिन्

प्रमाथिन् /pramāthin/ мучающий, терзающий

Adj., m./n./f.

m.sg.du.pl.
Nom.pramāthīpramāthinaupramāthinaḥ
Gen.pramāthinaḥpramāthinoḥpramāthinām
Dat.pramāthinepramāthibhyāmpramāthibhyaḥ
Instr.pramāthināpramāthibhyāmpramāthibhiḥ
Acc.pramāthinampramāthinaupramāthinaḥ
Abl.pramāthinaḥpramāthibhyāmpramāthibhyaḥ
Loc.pramāthinipramāthinoḥpramāthiṣu
Voc.pramāthinpramāthinaupramāthinaḥ


f.sg.du.pl.
Nom.pramāthinīpramāthinyaupramāthinyaḥ
Gen.pramāthinyāḥpramāthinyoḥpramāthinīnām
Dat.pramāthinyaipramāthinībhyāmpramāthinībhyaḥ
Instr.pramāthinyāpramāthinībhyāmpramāthinībhiḥ
Acc.pramāthinīmpramāthinyaupramāthinīḥ
Abl.pramāthinyāḥpramāthinībhyāmpramāthinībhyaḥ
Loc.pramāthinyāmpramāthinyoḥpramāthinīṣu
Voc.pramāthinipramāthinyaupramāthinyaḥ


n.sg.du.pl.
Nom.pramāthipramāthinīpramāthīni
Gen.pramāthinaḥpramāthinoḥpramāthinām
Dat.pramāthinepramāthibhyāmpramāthibhyaḥ
Instr.pramāthināpramāthibhyāmpramāthibhiḥ
Acc.pramāthipramāthinīpramāthīni
Abl.pramāthinaḥpramāthibhyāmpramāthibhyaḥ
Loc.pramāthinipramāthinoḥpramāthiṣu
Voc.pramāthin, pramāthipramāthinīpramāthīni





Monier-Williams Sanskrit-English Dictionary
---

  प्रमाथिन् [ pramāthin ] [ pra-māthin ] m. f. n. stirring about , tearing , rending , troubling , harassing , destroying Lit. MBh. Lit. Kāv.

   striking off , used for striking off Lit. MBh.

   (in med.) throwing out i.e. producing secretion of the vessels Lit. Car. Lit. Bhpr.

   [ pramāthin ] m. N. of the 13th (47th) year of a 60 years' cycle of Jupiter Lit. Var. ( also w.r. for [ pra-mādin ] )

   of a Rākshasa Lit. MBh.

   of a son of Dhṛita-rāshṭra Lit. ib.

   of a monkey Lit. R.

   [ pramāthinī ] f. N. of an Apsaras Lit. MBh. Lit. Hariv.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,