Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नमन

नमन /namana/
1. склоняющий, сгибающий
2. n. склонение, сгибание

Adj., m./n./f.

m.sg.du.pl.
Nom.namanaḥnamanaunamanāḥ
Gen.namanasyanamanayoḥnamanānām
Dat.namanāyanamanābhyāmnamanebhyaḥ
Instr.namanenanamanābhyāmnamanaiḥ
Acc.namanamnamanaunamanān
Abl.namanātnamanābhyāmnamanebhyaḥ
Loc.namanenamanayoḥnamaneṣu
Voc.namananamanaunamanāḥ


f.sg.du.pl.
Nom.namanānamanenamanāḥ
Gen.namanāyāḥnamanayoḥnamanānām
Dat.namanāyainamanābhyāmnamanābhyaḥ
Instr.namanayānamanābhyāmnamanābhiḥ
Acc.namanāmnamanenamanāḥ
Abl.namanāyāḥnamanābhyāmnamanābhyaḥ
Loc.namanāyāmnamanayoḥnamanāsu
Voc.namanenamanenamanāḥ


n.sg.du.pl.
Nom.namanamnamanenamanāni
Gen.namanasyanamanayoḥnamanānām
Dat.namanāyanamanābhyāmnamanebhyaḥ
Instr.namanenanamanābhyāmnamanaiḥ
Acc.namanamnamanenamanāni
Abl.namanātnamanābhyāmnamanebhyaḥ
Loc.namanenamanayoḥnamaneṣu
Voc.namananamanenamanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.namanamnamanenamanāni
Gen.namanasyanamanayoḥnamanānām
Dat.namanāyanamanābhyāmnamanebhyaḥ
Instr.namanenanamanābhyāmnamanaiḥ
Acc.namanamnamanenamanāni
Abl.namanātnamanābhyāmnamanebhyaḥ
Loc.namanenamanayoḥnamaneṣu
Voc.namananamanenamanāni



Monier-Williams Sanskrit-English Dictionary
---

 नमन [ namana ] [ namana ] m. f. n. bending , bowing (ifc.) Lit. Śiś. vi , 30 ( cf. [ nṛ- ] )

  [ namana ] n. bowing down , sinking Lit. MārkP.

  bending (a bow) Lit. Sāh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,