Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ईश्वरप्रणिधान

ईश्वरप्रणिधान /īśvara-praṇidhāna/ n. смирение, подчинение воле повелителя

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.īśvarapraṇidhānamīśvarapraṇidhāneīśvarapraṇidhānāni
Gen.īśvarapraṇidhānasyaīśvarapraṇidhānayoḥīśvarapraṇidhānānām
Dat.īśvarapraṇidhānāyaīśvarapraṇidhānābhyāmīśvarapraṇidhānebhyaḥ
Instr.īśvarapraṇidhānenaīśvarapraṇidhānābhyāmīśvarapraṇidhānaiḥ
Acc.īśvarapraṇidhānamīśvarapraṇidhāneīśvarapraṇidhānāni
Abl.īśvarapraṇidhānātīśvarapraṇidhānābhyāmīśvarapraṇidhānebhyaḥ
Loc.īśvarapraṇidhāneīśvarapraṇidhānayoḥīśvarapraṇidhāneṣu
Voc.īśvarapraṇidhānaīśvarapraṇidhāneīśvarapraṇidhānāni



Monier-Williams Sanskrit-English Dictionary

  ईश्वरप्रणिधान [ īśvarapraṇidhāna ] [ īśvará-praṇidhāna ] n. devotion to God , Lit. Vedāntas.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,