Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्वारपिधान

द्वारपिधान /dvāra-pidhāna/ n. дверной засов

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dvārapidhānamdvārapidhānedvārapidhānāni
Gen.dvārapidhānasyadvārapidhānayoḥdvārapidhānānām
Dat.dvārapidhānāyadvārapidhānābhyāmdvārapidhānebhyaḥ
Instr.dvārapidhānenadvārapidhānābhyāmdvārapidhānaiḥ
Acc.dvārapidhānamdvārapidhānedvārapidhānāni
Abl.dvārapidhānātdvārapidhānābhyāmdvārapidhānebhyaḥ
Loc.dvārapidhānedvārapidhānayoḥdvārapidhāneṣu
Voc.dvārapidhānadvārapidhānedvārapidhānāni



Monier-Williams Sanskrit-English Dictionary
---

  द्वारपिधान [ dvārapidhāna ] [ dvā́ra-pidhā́na ] n. (m. Lit. ŚBr.) door-bolt

   closure , end Lit. Mālav. ii , 11.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,