Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वत्रग

सर्वत्रग /sarvatra-ga/ см. सर्वग

Adj., m./n./f.

m.sg.du.pl.
Nom.sarvatragaḥsarvatragausarvatragāḥ
Gen.sarvatragasyasarvatragayoḥsarvatragāṇām
Dat.sarvatragāyasarvatragābhyāmsarvatragebhyaḥ
Instr.sarvatrageṇasarvatragābhyāmsarvatragaiḥ
Acc.sarvatragamsarvatragausarvatragān
Abl.sarvatragātsarvatragābhyāmsarvatragebhyaḥ
Loc.sarvatragesarvatragayoḥsarvatrageṣu
Voc.sarvatragasarvatragausarvatragāḥ


f.sg.du.pl.
Nom.sarvatragāsarvatragesarvatragāḥ
Gen.sarvatragāyāḥsarvatragayoḥsarvatragāṇām
Dat.sarvatragāyaisarvatragābhyāmsarvatragābhyaḥ
Instr.sarvatragayāsarvatragābhyāmsarvatragābhiḥ
Acc.sarvatragāmsarvatragesarvatragāḥ
Abl.sarvatragāyāḥsarvatragābhyāmsarvatragābhyaḥ
Loc.sarvatragāyāmsarvatragayoḥsarvatragāsu
Voc.sarvatragesarvatragesarvatragāḥ


n.sg.du.pl.
Nom.sarvatragamsarvatragesarvatragāṇi
Gen.sarvatragasyasarvatragayoḥsarvatragāṇām
Dat.sarvatragāyasarvatragābhyāmsarvatragebhyaḥ
Instr.sarvatrageṇasarvatragābhyāmsarvatragaiḥ
Acc.sarvatragamsarvatragesarvatragāṇi
Abl.sarvatragātsarvatragābhyāmsarvatragebhyaḥ
Loc.sarvatragesarvatragayoḥsarvatrageṣu
Voc.sarvatragasarvatragesarvatragāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सर्वत्रग [ sarvatraga ] [ sarvátra-ga ] m. f. n. all-pervading , omnipresent Lit. Mn. Lit. MBh.

   [ sarvatraga ] m. air , wind Lit. W.

   N. of a son of a Manu Lit. Hariv. Lit. MārkP.

   of a son of Bhīma-sena Lit. VP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,