Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निर्यत्न

निर्यत्न /niryatna/
1) бездеятельный
2) неподвижный

Adj., m./n./f.

m.sg.du.pl.
Nom.niryatnaḥniryatnauniryatnāḥ
Gen.niryatnasyaniryatnayoḥniryatnānām
Dat.niryatnāyaniryatnābhyāmniryatnebhyaḥ
Instr.niryatnenaniryatnābhyāmniryatnaiḥ
Acc.niryatnamniryatnauniryatnān
Abl.niryatnātniryatnābhyāmniryatnebhyaḥ
Loc.niryatneniryatnayoḥniryatneṣu
Voc.niryatnaniryatnauniryatnāḥ


f.sg.du.pl.
Nom.niryatnāniryatneniryatnāḥ
Gen.niryatnāyāḥniryatnayoḥniryatnānām
Dat.niryatnāyainiryatnābhyāmniryatnābhyaḥ
Instr.niryatnayāniryatnābhyāmniryatnābhiḥ
Acc.niryatnāmniryatneniryatnāḥ
Abl.niryatnāyāḥniryatnābhyāmniryatnābhyaḥ
Loc.niryatnāyāmniryatnayoḥniryatnāsu
Voc.niryatneniryatneniryatnāḥ


n.sg.du.pl.
Nom.niryatnamniryatneniryatnāni
Gen.niryatnasyaniryatnayoḥniryatnānām
Dat.niryatnāyaniryatnābhyāmniryatnebhyaḥ
Instr.niryatnenaniryatnābhyāmniryatnaiḥ
Acc.niryatnamniryatneniryatnāni
Abl.niryatnātniryatnābhyāmniryatnebhyaḥ
Loc.niryatneniryatnayoḥniryatneṣu
Voc.niryatnaniryatneniryatnāni





Monier-Williams Sanskrit-English Dictionary

---

  निर्यत्न [ niryatna ] [ nir-yatna ] m. f. n. inactive , immovable , lazy Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,