Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मनस्वन्त्

मनस्वन्त् /manasvant/ рассудительный, мудрый

Adj., m./n./f.

m.sg.du.pl.
Nom.manasvānmanasvantaumanasvantaḥ
Gen.manasvataḥmanasvatoḥmanasvatām
Dat.manasvatemanasvadbhyāmmanasvadbhyaḥ
Instr.manasvatāmanasvadbhyāmmanasvadbhiḥ
Acc.manasvantammanasvantaumanasvataḥ
Abl.manasvataḥmanasvadbhyāmmanasvadbhyaḥ
Loc.manasvatimanasvatoḥmanasvatsu
Voc.manasvanmanasvantaumanasvantaḥ


f.sg.du.pl.
Nom.manasvatāmanasvatemanasvatāḥ
Gen.manasvatāyāḥmanasvatayoḥmanasvatānām
Dat.manasvatāyaimanasvatābhyāmmanasvatābhyaḥ
Instr.manasvatayāmanasvatābhyāmmanasvatābhiḥ
Acc.manasvatāmmanasvatemanasvatāḥ
Abl.manasvatāyāḥmanasvatābhyāmmanasvatābhyaḥ
Loc.manasvatāyāmmanasvatayoḥmanasvatāsu
Voc.manasvatemanasvatemanasvatāḥ


n.sg.du.pl.
Nom.manasvatmanasvantī, manasvatīmanasvanti
Gen.manasvataḥmanasvatoḥmanasvatām
Dat.manasvatemanasvadbhyāmmanasvadbhyaḥ
Instr.manasvatāmanasvadbhyāmmanasvadbhiḥ
Acc.manasvatmanasvantī, manasvatīmanasvanti
Abl.manasvataḥmanasvadbhyāmmanasvadbhyaḥ
Loc.manasvatimanasvatoḥmanasvatsu
Voc.manasvatmanasvantī, manasvatīmanasvanti





Monier-Williams Sanskrit-English Dictionary

  मनस्वत् [ manasvat ] [ mánas-vat ] m. f. n. ( [ mánas- ] ) full of sense or spirit Lit. RV. Lit. TS. Lit. Kāṭh. Lit. KaushUp.

   containing the word [ manas ] , TS Lit. Kāṭh.

   [ manasvatī f. ( [ atī ] ) w.r. for [ ánas-vatī ] Lit. TāṇḍBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,