Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुराप

दुराप /dur-āpa/ см. दुराधर 2)

Adj., m./n./f.

m.sg.du.pl.
Nom.durāpaḥdurāpaudurāpāḥ
Gen.durāpasyadurāpayoḥdurāpāṇām
Dat.durāpāyadurāpābhyāmdurāpebhyaḥ
Instr.durāpeṇadurāpābhyāmdurāpaiḥ
Acc.durāpamdurāpaudurāpān
Abl.durāpātdurāpābhyāmdurāpebhyaḥ
Loc.durāpedurāpayoḥdurāpeṣu
Voc.durāpadurāpaudurāpāḥ


f.sg.du.pl.
Nom.durāpādurāpedurāpāḥ
Gen.durāpāyāḥdurāpayoḥdurāpāṇām
Dat.durāpāyaidurāpābhyāmdurāpābhyaḥ
Instr.durāpayādurāpābhyāmdurāpābhiḥ
Acc.durāpāmdurāpedurāpāḥ
Abl.durāpāyāḥdurāpābhyāmdurāpābhyaḥ
Loc.durāpāyāmdurāpayoḥdurāpāsu
Voc.durāpedurāpedurāpāḥ


n.sg.du.pl.
Nom.durāpamdurāpedurāpāṇi
Gen.durāpasyadurāpayoḥdurāpāṇām
Dat.durāpāyadurāpābhyāmdurāpebhyaḥ
Instr.durāpeṇadurāpābhyāmdurāpaiḥ
Acc.durāpamdurāpedurāpāṇi
Abl.durāpātdurāpābhyāmdurāpebhyaḥ
Loc.durāpedurāpayoḥdurāpeṣu
Voc.durāpadurāpedurāpāṇi





Monier-Williams Sanskrit-English Dictionary

---

  दुराप [ durāpa ] [ dur-ā́pa ] m. f. n. difficult to be attained or approached , inaccessible Lit. ŚBr. Lit. Mn. Lit. MBh.

   [ durāpa ] m. N. of a Dānava Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,