Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भर्गस्वन्त्

भर्गस्वन्त् /bhargasvant/ величественный

Adj., m./n./f.

m.sg.du.pl.
Nom.bhargasvānbhargasvantaubhargasvantaḥ
Gen.bhargasvataḥbhargasvatoḥbhargasvatām
Dat.bhargasvatebhargasvadbhyāmbhargasvadbhyaḥ
Instr.bhargasvatābhargasvadbhyāmbhargasvadbhiḥ
Acc.bhargasvantambhargasvantaubhargasvataḥ
Abl.bhargasvataḥbhargasvadbhyāmbhargasvadbhyaḥ
Loc.bhargasvatibhargasvatoḥbhargasvatsu
Voc.bhargasvanbhargasvantaubhargasvantaḥ


f.sg.du.pl.
Nom.bhargasvatābhargasvatebhargasvatāḥ
Gen.bhargasvatāyāḥbhargasvatayoḥbhargasvatānām
Dat.bhargasvatāyaibhargasvatābhyāmbhargasvatābhyaḥ
Instr.bhargasvatayābhargasvatābhyāmbhargasvatābhiḥ
Acc.bhargasvatāmbhargasvatebhargasvatāḥ
Abl.bhargasvatāyāḥbhargasvatābhyāmbhargasvatābhyaḥ
Loc.bhargasvatāyāmbhargasvatayoḥbhargasvatāsu
Voc.bhargasvatebhargasvatebhargasvatāḥ


n.sg.du.pl.
Nom.bhargasvatbhargasvantī, bhargasvatībhargasvanti
Gen.bhargasvataḥbhargasvatoḥbhargasvatām
Dat.bhargasvatebhargasvadbhyāmbhargasvadbhyaḥ
Instr.bhargasvatābhargasvadbhyāmbhargasvadbhiḥ
Acc.bhargasvatbhargasvantī, bhargasvatībhargasvanti
Abl.bhargasvataḥbhargasvadbhyāmbhargasvadbhyaḥ
Loc.bhargasvatibhargasvatoḥbhargasvatsu
Voc.bhargasvatbhargasvantī, bhargasvatībhargasvanti





Monier-Williams Sanskrit-English Dictionary

  भर्गस्वत् [ bhargasvat ] [ bhárgas-vat ] ( [ bhá ] ) m. f. n. clear , shrill (said of the voice) Lit. AV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,