Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रङ्गाङ्गण

रङ्गाङ्गण /raṅgāṅgaṇa/ (/raṅga + aṅgaṇa/) n. театр, сцена

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.raṅgāṅganamraṅgāṅganeraṅgāṅganāni
Gen.raṅgāṅganasyaraṅgāṅganayoḥraṅgāṅganānām
Dat.raṅgāṅganāyaraṅgāṅganābhyāmraṅgāṅganebhyaḥ
Instr.raṅgāṅganenaraṅgāṅganābhyāmraṅgāṅganaiḥ
Acc.raṅgāṅganamraṅgāṅganeraṅgāṅganāni
Abl.raṅgāṅganātraṅgāṅganābhyāmraṅgāṅganebhyaḥ
Loc.raṅgāṅganeraṅgāṅganayoḥraṅgāṅganeṣu
Voc.raṅgāṅganaraṅgāṅganeraṅgāṅganāni



Monier-Williams Sanskrit-English Dictionary

  रङ्गाङ्गन [ raṅgāṅgana ] [ raṅgāṅgana n. an arena or place of public contest Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,