Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राणनाथ

प्राणनाथ /prāṇa-nātha/ m.
1) владыка жизни, возлюбленный
2) муж, супруг

существительное, м.р.

sg.du.pl.
Nom.prāṇanāthaḥprāṇanāthauprāṇanāthāḥ
Gen.prāṇanāthasyaprāṇanāthayoḥprāṇanāthānām
Dat.prāṇanāthāyaprāṇanāthābhyāmprāṇanāthebhyaḥ
Instr.prāṇanāthenaprāṇanāthābhyāmprāṇanāthaiḥ
Acc.prāṇanāthamprāṇanāthauprāṇanāthān
Abl.prāṇanāthātprāṇanāthābhyāmprāṇanāthebhyaḥ
Loc.prāṇanātheprāṇanāthayoḥprāṇanātheṣu
Voc.prāṇanāthaprāṇanāthauprāṇanāthāḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्राणनाथ [ prāṇanātha ] [ prāṇá-nātha ] m. (ifc. f ( [ ā ] ) . ) , " lord of life " , a husband , lover Lit. Amar.

   N. of Yama Lit. L.

   N. of a heresiarch (who had a controversy with Śaṃkara at Prayāga) Lit. Cat.

   ( with [ vaidya ] ) N. of an author of sev. medic. works.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,