Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भोजनकाल

भोजनकाल /bhojana-kāla/ m. время принятия пищи

существительное, м.р.

sg.du.pl.
Nom.bhojanakālaḥbhojanakālaubhojanakālāḥ
Gen.bhojanakālasyabhojanakālayoḥbhojanakālānām
Dat.bhojanakālāyabhojanakālābhyāmbhojanakālebhyaḥ
Instr.bhojanakālenabhojanakālābhyāmbhojanakālaiḥ
Acc.bhojanakālambhojanakālaubhojanakālān
Abl.bhojanakālātbhojanakālābhyāmbhojanakālebhyaḥ
Loc.bhojanakālebhojanakālayoḥbhojanakāleṣu
Voc.bhojanakālabhojanakālaubhojanakālāḥ



Monier-Williams Sanskrit-English Dictionary

---

  भोजनकाल [ bhojanakāla ] [ bhójana-kāla ] m. meal-time Lit. Pāṇ. 1-3 , 26 Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,