Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सजीव

सजीव /sajīva/ живой

Adj., m./n./f.

m.sg.du.pl.
Nom.sajīvaḥsajīvausajīvāḥ
Gen.sajīvasyasajīvayoḥsajīvānām
Dat.sajīvāyasajīvābhyāmsajīvebhyaḥ
Instr.sajīvenasajīvābhyāmsajīvaiḥ
Acc.sajīvamsajīvausajīvān
Abl.sajīvātsajīvābhyāmsajīvebhyaḥ
Loc.sajīvesajīvayoḥsajīveṣu
Voc.sajīvasajīvausajīvāḥ


f.sg.du.pl.
Nom.sajīvāsajīvesajīvāḥ
Gen.sajīvāyāḥsajīvayoḥsajīvānām
Dat.sajīvāyaisajīvābhyāmsajīvābhyaḥ
Instr.sajīvayāsajīvābhyāmsajīvābhiḥ
Acc.sajīvāmsajīvesajīvāḥ
Abl.sajīvāyāḥsajīvābhyāmsajīvābhyaḥ
Loc.sajīvāyāmsajīvayoḥsajīvāsu
Voc.sajīvesajīvesajīvāḥ


n.sg.du.pl.
Nom.sajīvamsajīvesajīvāni
Gen.sajīvasyasajīvayoḥsajīvānām
Dat.sajīvāyasajīvābhyāmsajīvebhyaḥ
Instr.sajīvenasajīvābhyāmsajīvaiḥ
Acc.sajīvamsajīvesajīvāni
Abl.sajīvātsajīvābhyāmsajīvebhyaḥ
Loc.sajīvesajīvayoḥsajīveṣu
Voc.sajīvasajīvesajīvāni





Monier-Williams Sanskrit-English Dictionary
---

  सजीव [ sajīva ] [ sa-jīva ] m. f. n. having life , alive ( [ -tā ] f. ) Lit. MBh. Lit. Kāv.

   having a bow-string ( [ -tā ] f. ) Lit. Śiś.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,