Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महत्तर

महत्तर /mahattara/
1. cpv. от महन्त् ;
2. m.
1) главенствующее лицо
2) старшина
2) сановник; царедворец

Adj., m./n./f.

m.sg.du.pl.
Nom.mahattaraḥmahattaraumahattarāḥ
Gen.mahattarasyamahattarayoḥmahattarāṇām
Dat.mahattarāyamahattarābhyāmmahattarebhyaḥ
Instr.mahattareṇamahattarābhyāmmahattaraiḥ
Acc.mahattarammahattaraumahattarān
Abl.mahattarātmahattarābhyāmmahattarebhyaḥ
Loc.mahattaremahattarayoḥmahattareṣu
Voc.mahattaramahattaraumahattarāḥ


f.sg.du.pl.
Nom.mahattarāmahattaremahattarāḥ
Gen.mahattarāyāḥmahattarayoḥmahattarāṇām
Dat.mahattarāyaimahattarābhyāmmahattarābhyaḥ
Instr.mahattarayāmahattarābhyāmmahattarābhiḥ
Acc.mahattarāmmahattaremahattarāḥ
Abl.mahattarāyāḥmahattarābhyāmmahattarābhyaḥ
Loc.mahattarāyāmmahattarayoḥmahattarāsu
Voc.mahattaremahattaremahattarāḥ


n.sg.du.pl.
Nom.mahattarammahattaremahattarāṇi
Gen.mahattarasyamahattarayoḥmahattarāṇām
Dat.mahattarāyamahattarābhyāmmahattarebhyaḥ
Instr.mahattareṇamahattarābhyāmmahattaraiḥ
Acc.mahattarammahattaremahattarāṇi
Abl.mahattarātmahattarābhyāmmahattarebhyaḥ
Loc.mahattaremahattarayoḥmahattareṣu
Voc.mahattaramahattaremahattarāṇi




существительное, м.р.

sg.du.pl.
Nom.mahattaraḥmahattaraumahattarāḥ
Gen.mahattarasyamahattarayoḥmahattarāṇām
Dat.mahattarāyamahattarābhyāmmahattarebhyaḥ
Instr.mahattareṇamahattarābhyāmmahattaraiḥ
Acc.mahattarammahattaraumahattarān
Abl.mahattarātmahattarābhyāmmahattarebhyaḥ
Loc.mahattaremahattarayoḥmahattareṣu
Voc.mahattaramahattaraumahattarāḥ



Monier-Williams Sanskrit-English Dictionary

---

  महत्तर [ mahattara ] [ mahát-tara ] m. f. n. greater or very great or mighty or strong Lit. MBh. Lit. R. Lit. Kathās.

   [ mahattara ] m. the oldest , most respectable , chief , principal Lit. R. (f ( [ ā ] ) . Lit. Mṛicch.)

   m. the head or oldest man of a village Lit. L.

   a Śūdra (?) Lit. W.

   a courtier , chamberlain Lit. Kathās.

   N. of a son of Kaśyapa (or of Kāśyapa) Lit. MBh.

   [ mahattarī ] f. N. of a form of the goddess Tārā Lit. Buddh.

   [ mahattarā ] f. (in dram.) a woman superintending the gynaeum, Lit. Bhar.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,