Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वंश्य

वंश्य /vaṅśya/
1. см. °वंशज
2. m.
1) член семьи, рода
2) предок; потомок

Adj., m./n./f.

m.sg.du.pl.
Nom.vaṃśyaḥvaṃśyauvaṃśyāḥ
Gen.vaṃśyasyavaṃśyayoḥvaṃśyānām
Dat.vaṃśyāyavaṃśyābhyāmvaṃśyebhyaḥ
Instr.vaṃśyenavaṃśyābhyāmvaṃśyaiḥ
Acc.vaṃśyamvaṃśyauvaṃśyān
Abl.vaṃśyātvaṃśyābhyāmvaṃśyebhyaḥ
Loc.vaṃśyevaṃśyayoḥvaṃśyeṣu
Voc.vaṃśyavaṃśyauvaṃśyāḥ


f.sg.du.pl.
Nom.vaṃśyāvaṃśyevaṃśyāḥ
Gen.vaṃśyāyāḥvaṃśyayoḥvaṃśyānām
Dat.vaṃśyāyaivaṃśyābhyāmvaṃśyābhyaḥ
Instr.vaṃśyayāvaṃśyābhyāmvaṃśyābhiḥ
Acc.vaṃśyāmvaṃśyevaṃśyāḥ
Abl.vaṃśyāyāḥvaṃśyābhyāmvaṃśyābhyaḥ
Loc.vaṃśyāyāmvaṃśyayoḥvaṃśyāsu
Voc.vaṃśyevaṃśyevaṃśyāḥ


n.sg.du.pl.
Nom.vaṃśyamvaṃśyevaṃśyāni
Gen.vaṃśyasyavaṃśyayoḥvaṃśyānām
Dat.vaṃśyāyavaṃśyābhyāmvaṃśyebhyaḥ
Instr.vaṃśyenavaṃśyābhyāmvaṃśyaiḥ
Acc.vaṃśyamvaṃśyevaṃśyāni
Abl.vaṃśyātvaṃśyābhyāmvaṃśyebhyaḥ
Loc.vaṃśyevaṃśyayoḥvaṃśyeṣu
Voc.vaṃśyavaṃśyevaṃśyāni




существительное, м.р.

sg.du.pl.
Nom.vaṃśyaḥvaṃśyauvaṃśyāḥ
Gen.vaṃśyasyavaṃśyayoḥvaṃśyānām
Dat.vaṃśyāyavaṃśyābhyāmvaṃśyebhyaḥ
Instr.vaṃśyenavaṃśyābhyāmvaṃśyaiḥ
Acc.vaṃśyamvaṃśyauvaṃśyān
Abl.vaṃśyātvaṃśyābhyāmvaṃśyebhyaḥ
Loc.vaṃśyevaṃśyayoḥvaṃśyeṣu
Voc.vaṃśyavaṃśyauvaṃśyāḥ



Monier-Williams Sanskrit-English Dictionary

 वंश्य [ vaṃśya ] [ vaṃśya m. f. n. = prec. , peculiar to a family , geneological , lineal Lit. Mn. Lit. MBh.

  belonging or attached to a main beam Lit. BhP.

  connected with the back-hone or spine (as subst. " a bone in the arm or leg " ) Lit. BhP.

  preceding any one (gen.) in a science (loc.) , being a person's teacher in anything Lit. Āpast.

  [ vaṃśya m. any member of a family , a son , lineal descendant

  an ancestor , forefather

  a kinsman from seven generations above and seven below Lit. Mn. Lit. MBh.

  a pupil , scholar Lit. W. ( cf. Lit. Pāṇ. 2-1 , 19)

  pl. the members of a family , ancestors or descendants Lit. Mn. Lit. MBh.

  a cross-beam , joist Lit. BhP.

  [ vaṃśyā f. coriander Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,